Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir to-botto व्यक ० ॥१॥ 5 -600- जितान् सर्वान्त्संध्याकाले न संशयः ॥ २८ ॥ अथ पुण्यकालव्यवस्था ॥ अर्वाक्षोडश विज्ञ- या नाडयः पश्चाच्च षोडश ॥ कालःपुण्योऽर्कसंक्रान्तो विद्दद्भिः परिकीर्तितः ॥ २९॥ रजन्याः । के पूर्वभागे तु यदा संक्रमते रविः॥ तदा पूर्वदिनस्यैव पराह्ने पुण्यनाडिकाः ॥ ३०॥ परभागे। यदा रात्रे भनोः संक्रमणं भवेत् ॥ तदा परदिनस्यादौ पुण्याख्या नाडिकाः स्मृताः ॥३१॥ पूर्णे निशोथकाले तु संक्रान्ति र्यदि जायते ॥ तदा दिनहये पुण्यमिति प्राहु सुनोश्वराः ॥ ३२॥ कर्कटस्य मृगस्यापि विशेषार्थोऽस्ति संक्रमे ॥ तन्नोक्त विस्तृतित्रासाद्दावहारोऽपि कुण्ठितः ॥३३॥ *विशेषमाह कक्क-वृष-सिंह-वृश्चिक-कुम्भ-संक्रांतिषु आद्या: षोडश घट्यः "तुलामेषयोर्मध्या: ( अष्टौ प्राक् परतवाष्टाविति ) मिथुन-कन्या-धनु-म्मी न-मकर-संक्रान्तिषु संक्रान्तिकालात्पराः षोडश नाज्य: पुण्यदा: “ तथा च" याम्यायने विष्णुपदे चाद्यमध्यास्तुलाऽजयोः। षडशीत्यानने सौम्ये परा नान्योतिपुण्यदाः । इति मु० चि० S. S. I. 0 -9.06--10 -513-5thoat ॥१४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86