Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
iratSH.Obt-61013-00-51-518
अथ-प्रथमहट्टावासचक्रमाह ॥ रविभाञ्चन्द्रनक्षत्रैः फलं ज्ञेयं शुभाशुभम् ॥ हट्टायां चक्रमाख्यातं गर्गादिमुनिभाषितम् ॥ ३४ ॥ आसने च इयञ्चैव मुखे चैव इयं भवेत् ॥ आग्नेये चतुरोदद्या तथा चत्वारि नैऋते ॥ ३५॥ प्रत्यङ्मुवे त्रयन्दद्याहायुकोणे चतुष्टयम् ॥ ऐशान्याञ्च त्रयं-6.
दद्यान्मध्ये चत्वारि विन्यसेत् ॥ ३६॥ फलमस्य ॥ आसने सर्वसौख्यञ्च मुवे च भुवि या-1 जतना ॥ आग्नेय्यामर्थनाशं च नै त्याञ्च सुखप्रदम् ॥ ३७॥ प्रत्यङ्मचे महत्सौख्यं वायुको
णे तथोदसम् ॥ ऐशान्यां सर्वहानिः स्यान्मध्यकोणे शुभप्रदम् ॥३८॥ कुम्भलशमपहाय : सायुषु द्रव्यकम्मभवमूर्तिवर्तिषु ॥ अव्ययेषुः शुभदायुषद्गमं भार्गवे विपणिरिन्दुसंयुते ॥ ३९ ॥ अथ क्रयविक्रयविचारः ॥ यमाहिशकाशिहुताशपूर्वा नेष्टाः क्रये,, विक्रयणे तु शस्ताः॥ पौणाश्विचित्राशतविष्णवाताः क्रये हिता,, विक्रयणे निषिद्धाः ॥20॥ अथ द्रव्यायामृणदानप्रयोग
roc8.11.5thor-04-1.5
-5.10.
For Private and Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86