Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रवणात्रयं विशाखाध वपूर्वपुनर्वसूनि ऋक्षाणि ॥ पुष्याश्चिन्यो ज्येष्ठा धनधान्यविकृश्ये कथिता ॥२१॥ अथ धान्यादिमूल्यज्ञानमाह ॥ रौद्राहियाम्यानिलवारुणन्द्राण्याहुजघन्यानि तथा वृहन्ति ॥ ध्रवद्दिदैवादितिभानि नूनं समानि शेषाणि पुनम्मुनीन्द्राः ॥ २२॥ जघन्ये यदि संक्रान्ति ज्ञेयानस्य महार्घता ॥ वृहत्संज्ञ समर्घत्वं समत्वं समसंज्ञके ॥ २३॥ अथ रव्यादिवारे संक्रमणफलमाह ॥ सूर्यारशनिवारेषु यदा संक्रमते रविः ॥ तदा क्रमाद्यं विद्याद्राजपावकतस्करैः ॥२४॥ सुभिक्षं क्षेममारोग्यं वारे च बुधसोमयोः । शस्यानां जायते वृद्धिगुरुभार्गववासरे ॥ २५॥ अथ 10 पूर्वाह्लादिषु संक्रान्तिफलमाह ॥ नृपाः पोडन्ति पूर्वाह्न मध्याह्न तु द्विजोत्तमाः ॥ अपराह्न तु वैश्याश्च : शूद्राश्चास्तमिते रखो ॥ २६ ॥ पिशाचाद्याः प्रदोषेषु अर्द्धरात्रे तु राक्षसाः ॥ रात्रेस्तृतीयभागेषु पोडा ते नटनर्तकाः ॥ २७ ॥ उपःकाले तु संक्रान्तौ हताः पाखण्डकारकाः ॥ हन्ति प्र O-51-00-600-00-5HOD Geo -thoritralebio For Private and Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86