Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
व्य० ||१२||
DCPS (७) ५-09 @P4
www.kobatirth.org
॥ ७२ ॥ इति श्रोभानुनाथदैवज्ञविरिचिते व्यवहाररने गृहारम्भादिप्रकरणम् ॥२॥ S. S. JHA. वालप्रवाहा निर्वाहः कलौ युगे ॥ चतुर्णामपि वर्णानामतस्तत्प्रथमं भवे ॥१॥ अथ हलप्रवाहे तिथिशुद्धिः ॥ सप्तम्येकादशी चैव पंचमी दशभी तथा ॥ त्रयोदशी तृतीया च प्रशस्ता हलकर्मणि ॥ २ ॥ मृदुध, वक्षिप्रचरेषु मूलमघा विशाखासहितेषु भेषु ॥ हलप्रवाहं प्रथमं विदध्यान्नीरोगमुष्कान्वित सौरभेयैः ॥ ३ ॥ विः कुम्भवज्रव्यतिपात गण्डातिगण्डमन्दारदिनं विहाय ॥ सम्पूज्य दूर्वाक्षतगंधपुष्पैर्हलं विदध्यात्कृषिकर्मकर्त्ता ॥ ४ ॥ हलप्रवाहवद्दीजवपनस्य विधिः स्मृतः ॥ रोपणे सर्वशस्यानां कर्त्तने प्रथमेपि च ॥ ५ ॥ अथ नवान्नभक्षणविचारः ॥ वृश्चिके पूर्वभागे तु माघे वापि च फाल्गुनेसत्तिया शुक्लपक्षे च पंचम्यन्ते सितेतरे ॥ ६ ॥ मृदुक्षिप्रचरर्क्षेषु सत्तनौ सत्क्षणेषु च ॥ हुत्वा वह्नौ विधानेन नवान्न भक्षयेत्सुत्रीः ॥ ७ ॥ अथ निषेधविचारः ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
(१५).
--
र०
॥१२॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86