Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20-0 -85- हयाम्यायने हरौ सुप्ते सर्वकर्माणि वर्जयेत् ॥६०॥ अथ मन्वादियुगादिविचारः ॥ मन्वादयो । युगाद्याश्च रविसंक्रान्तयोऽपि च ॥ मासान्ताश्च परित्याज्या व्रतादिशुभकर्मसु ॥ ६१॥ अश्वयुक्शकनवमी द्वादशी कातिके तथा ॥ तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ १२॥ फाल्गनस्याप्यमावास्या पौषस्यैकादशो सिता ॥ आषाढस्यापि दशमी माघमासस्य सप्तमी ॥६३॥ पुनांद्रे ष्टमी कृष्णा तथाषाढी च पूर्णिमा ॥ कार्तिकी फाल्गुनी चैत्री ज्यैष्ठीपंचदशी तथा ॥ ६ ॥ एते मन्वादयः प्रोक्ता गर्गादिमुनिभिः पुरा ॥ युगादिकं च यत्प्रोक्त तद्ददामि पृथक् पृथक् ॥६५॥ जैशाखशुक्लपक्षे च तृतीयायां कृतं युगम् ॥ कार्तिक शुक्लपक्षे तु त्रेता च नवमेहनि ॥६६॥ हापरश्च त्रयोदश्यां कृष्णे भाद्रपदस्य च ॥ माघस्य पूर्णिमायान्तु घोरं कलियुगन्तथा ॥ ६७ ॥ अ-17 थोत्यातविचारः ॥ दिशान्दाहे समुत्पन्न ग्रहणे चन्द्रसूर्ययोः ॥ धूलिपाते च निर्घाते धूमपाते 5-06.11.3-9-41.6-08-D --6DATE ECE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86