Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
P
विभक्त्यर्यनिर्णये ।
३५६
कर्मra संवन्धप्रयोजक क्रियादिमभवं तन्त्रमतः सान्त्रिध्याभावस्वरूपस्य संबन्धाभावप्रयोजकस्य फलस्य प्रयोज्यस्य सवेऽपि वह्निकूपादेर्न कर्मत्वमिति माणवकादग्निं कूपमन्वाद्दा वारयतीति न प्रयोगः संबन्धप्रयो
कक्रियादेवान्धे विद्यमानस्याग्नौ कूपे च विरहादिति माणवका देस्तथात्वात्कर्मत्वमेवेति । निलोयत्यादियोगे पञ्चम ज्ञापयति । अन्तर्धी येनादर्शनमिच्छति इति सूत्रम् । अन्तर्द्धिनिमित्तं येनादर्शनमात्मनस्तत्कारकमपादानसंज्ञकं भवतीत्यर्थकं मातुर्निलीयते बाल इति प्रयोगः । अत्र स्वकर्मकदर्शनाभावप्रयोजको व्यापारो निलोय तेरर्थः पञ्चम्यास्तु वृत्तिमन्वप्रकार केच्छाविषयत्वमर्थः स्वकर्मकादर्शनेऽन्वेति । प्रकृत्यर्थस्य निरूपकतया वृत्तिमत्त्वेऽन्वयस्तथा च मातृनिरूपितवृत्तिमत्त्वप्रकारकेच्छाविषयस्य स्वकर्मकदर्शनाभावस्यानुकूलो व्यापारी वाक्यार्थः इष्यते हि बालेन माता मां मा द्राक्षीदिति मातृष्टत्तित्वेन स्वकर्मकदर्शनाभावः अस एव मातुर्निलौयते बाल: माता पुनरेनं पश्यत्येवेत्यादयः प्रयोगाः सूत्रेऽप्येतदर्थमिच्छतिग्रहणमिति शाब्दिकसंमतः पन्थाः । वस्तुतस्तु दशनाभावप्रयोजकव्यापारो नान्तर्धिस्तथासति सूत्रेऽन्तर्धावित्यस्य वैयर्थ्यापत्तेः किं च स्वकर्मकादर्शनेच्छया येन शत्रुचचुर्नाशितं तब सोऽयं 'शत्रोर्निलीयत इति प्रयोगप्रसङ्गः तस्माच्चक्षुः संयोगप्रति - बन्धकदेशसंयोगोऽन्तर्धिशब्दार्थः स एव निलोयतेरर्थः प्रतिबन्धकस्तु व्यवहित देशसंयोगः अत एव व्यवधानमउन्तर्डिरिति काशिका। यदि च तमसि निलोयत इति
Aho ! Shrutgyanam

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498