Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
४३४
षष्ठीविभक्तिविचारः। न्तते तस्यै कुनखं जायते यथा वा अहल्यायै जार इत्यादौ अत्र चतुर्थ्याः संबन्धोऽर्थ: कुनखादावन्वेति । लोके तु । तस्याः कुनखम् अहल्याया जार इत्यादी षध व साधुरिति । अतसर्थप्रत्यययोगे षष्ठों विधत्ते . "षध्यतसर्थ- .. प्रत्ययेने"ति सूत्र दक्षिणोत्तराभ्यामतसुजित्यनेनातसुज विधीयते पत एवातसजा ये प्रत्ययास्तैोगे षष्ठौ भवतीत्यर्थकम् । ग्रामस्य दक्षिणत उत्तरतो वा नदोत्यत्र षष्ठ्याः पूर्वोत्तमवधिमत्त्वमर्थों दक्षिणादावन्वेति । सप्तम्यन्तादिभ्यो विधानादतसर्थप्रत्ययानामाधेयत्वमर्थो नद्यादावन्वेति । तथा च ग्रामावधिकदक्षिणदेशविख्यटत्तिनंदोत्यादिरन्वयबोधः । विन्ध्याइक्षिणत इत्यादौ विध्यमारभ्येतिल्यबन्तलोप पञ्चमी बोध्या पुर अध इत्यत्रासिप्रत्ययः । पुरस्तात् अधस्तादित्यनास्तातिप्रत्ययः । नगरस्य पुरः पुरस्ताहा पारामः पर्वतस्याधी अधस्ताहा काननम् उपरि उपरिष्टादितिनिपातयोर्योगे पर्वतस्योपर्यपरिष्टाहा मेघः । पञ्चादितिनिपातयोगेऽपि चपस्य पश्चादुपविशामः । ततः पश्चात्स्य त" इति भाष्यप्रयोगात् पश्चाच्छब्दयोगे पञ्चयपि दर्शितरीत्या सर्वत्रावयो बोध्यः । एनबन्तयोगे द्वितीयां ज्ञापयति । “एनपा द्वितीया" इति सूत्रम् । एन प्रत्यययोगे द्वितीया विभक्तिर्भवतीत्यर्थक षष्ठ्यपौष्यते"इतीष्ट्या षष्ठ्यप्येनपा योगे भवति । ग्राम ग्रामस्य वा दक्षिणेन नदी ग्रामं ग्रामस्य वीत्तरेगा नदौत्यादौ द्वितीयाषष्ठयोरवधिमक्त्वमर्थः । एनप्प्रत्ययस्थाधेयत्त्वमर्थः पूर्ववदन्जय: "तत्रागारं धमपतिगृहादुतरणास्मदीयं दूराल्लभ्यं सुरपतिधनुचा
Aho! Shrutgyanam

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498