Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 452
________________ જરૂર पष्ठीविभक्तिविचार। अका इति"सर्वो हन्दी विभाषैकवसवती"त्येकवचनम् एतदर्थमेव भविष्यदाधमर्ययोर्गम्यमानयोरिति व्याख्यातं गम्यमानत्वं तु प्रकृतिप्रत्ययाभ्यामन्येन जाप्यमानत्वं शतं दायौत्यादावपि णिनिप्रत्ययस्य कर्तवार्थः । पाधमयं तु मानान्तरगम्यमेव इक्ष्वाकूणामित्यादौ षया पपत्तिर्दर्शितैवेत्यलं विस्तरेण । कृत्यप्रत्यययोगे वै. कल्पिकौं षष्ठौं ज्ञापयति । "कृत्यानां कर्तरिवे"ति सवं कृत्यानां प्रत्ययानां योगे कर्तरि वा षष्ठी भवतीत्यर्थकम् । मया मम वा सेव्यो हरि इत्यादौ तृतीयाषष्ठयोः कतत्वमर्था: सेबने धात्वर्थेऽन्वेति यथा च मत्कत - कसेवनकर्म हरिर्वाक्यार्थः । एवं भवता भवतो वा क- . ट: कर्तव्य इत्यादावपि वाक्यार्थी बोध्यः । कर्तरीत्युपादानात् कर्मणि न षष्ठया विकल्पः यथा गेयो माणवक: सानामित्यादौ । अव भव्यगेये"ति सूत्रेण कर्तरि भव्यगेयादिशब्दानां निपातनात् । अनभिहिते कर्मणि कृ"द्योगे षष्ठौ । पचैलिमा माषा इत्यादौ कर्मकर्तरि केलिमरादो कर्मक/रुभयोरभिधानात् । कृद्योगे न ष'ष्ठीति ।"उभयप्राप्ती कृत्ये षष्ठयाः प्रतिषेधोवक्तव्य"इति 'गुणकर्मणि षष्ठया निषेधः । यथा नेतव्याः बजे गावः कृष्णेन कृष्णस्य वेत्यादौ । अत्र बजादौ गुणकर्मणिन षष्ठीति। इति विभक्त्यर्थनिर्णये कारकषष्ठायनिर्णयः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498