Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 487
________________ विभक्त्यर्थविर्णये। ४६९ रिति पृथक्करणस्थ करणाभिधानं खरूपकथनं न च परिसंख्यानमिति । यत्न प्रकृत्यर्थतावच्छेदकनिर्धार्यताकच्छेदकयो: वैजात्यं तत्र परस्परव्यभिचारितैवान्वयितावच्छ दकत्वे तन्त्रमतो द्रव्याणां कृष्णा सम्पन्नक्षीरतमेत्यादिको न प्रयोगः प्रयोगस्तु कृष्णानां गौः सम्पनक्षौरतमा विजातीनां क्षत्रियः शूरतम इत्यदिक उपपद्यते । हरौणां हरिषु वा शत्रुः सुरश्रेष्ठ इत्यादौ ह. रिपदार्थतावच्छेदक सूर्यत्व विष्णुत्वेन्द्रत्वादिक नानाविधमेव प्रकृत्यर्थतावच्छेदक तत्र शकान्या कृत्योंनिष्ठभेदस्य प्रतियोगित्वेऽन्वयितावच्छेदकोभूतशकत्वावच्छिन्ने शकरवसामाधिकरण्यान्वयसम्भवात् इन्दुस्थले इवैकशेषेऽपि नानुपपत्तिरिति । इन्दः सामासिकस्य चेत्यत्र समासत्वस्थानुगतधर्मतया जातित्वात् जातिगतैकत्वविवक्षायामेकवचनमिति नानुपपत्तिः "जात्याख्यायामि ति सूचे अनुगतधर्मस्यैव जातित्वेनोपादानमत एव"शरीरमाद्यं खलु धर्मसाधनमि"ति सङ्गच्छते यतः शरीरत्वं न वैशेषिकसमता जातिन वैकमात्रशरीर धर्मसाधनमेत्यनुगतधर्मस्वरूपजातिगतैकत्वविवक्षाया- . मेकवचनोपपत्तिः । “नक्षत्राणां शश्यहमि"त्यादौ नक्षत्रपदस्य शशियुक्तनक्षत्रसमुदाये लक्षणायां निर्धारणे अन्यथा शेषे वस्वामिभावे षष्ठौ । एवं "वित्तेशो यक्षरक्षसामि"त्यत्र यदि धनेशो यक्षस्तदा जलपृथिवौ गन्धवती ज्यादाविव निर्धारणेऽन्यथा शेषे स्वस्वामिभावे षष्ठीति एवमन्यत्रापि बोध्यम् । एवं नराणां मध्येइत्यव्ययस्य भेदप्रतियोगित्वं समभिव्याहृतशब्दार्थतावच्छे दकसा Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498