Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
विभक्त्यर्थनिर्णये।
'४६७ योगित्वं निर्धारणं तत्र तद्धर्मसामानाधिकरण्यान्वयस्यैव व्युत्पत्तिसिद्धत्वात् अन्यथा जलानां पृथिवी गन्धवतीत्यादिप्रयोगः स्यादिति चेन्न भेदप्रतियोगित्वे प्रकात्यर्थतावच्छेदकसामानाधिकरणयान्वयस्य विवक्षितत्वात् छन्द स्थले प्रकृत्यर्थतावच्छेदकस्य नानात्वादन्वयोपपत्तेः तथा हि प्रकृते जलत्वं पृथिवौत्वं च इयं प्रकस्यर्थतावच्छेदकं तत्र जलत्वावच्छिन्नस्याधयतया भेदे पृथिवीत्वसामानाधिकरण्यस्य भेदप्रतियोगिल्वेऽन्वयो निरा- । बाध इति । जलानां पृथिवीत्यादौ तु जलत्वस्यैकस्य प्रकृत्यर्थताछेदकत्वात् जलनिष्ठभेदस्य प्रतियोगिल्वे पृथिवीत्वसमनियतधर्मावच्छिन्ने जलत्वसामानाधिकरण्यविरहात् नान्वयोपपत्तिरिति । ननु जलष्टथिव्योः ष्टथिवी गन्धवतीत्यत्र पृथिवीत्वे जलत्वव्याप्यत्वविरहात् पृथिवीत्वस्य व्याप्यतायाः सत्त्वेऽपि तत्माक्षायाप्यत्वविरहात् तदन्यत्वे सति तद्याप्यत्वविशिष्टस्य तद्याप्यत्वस्थ तत्माचाघाप्यत्वस्य तदन्यत्वविरहेगा विशिटाभावसम्भबादिति कथं पृथिवौत्वस्य जलनिष्ठभेदप्रतियोगित्वान्वयितावच्छेदकत्वमिति चेन्न यतस्तद्न्यस्य तद्याप्यस्याव्याप्यत्वे - सति तदन्यतयाप्यरत साक्षाघाप्यत्वं तत्र विशेष्यदले तदन्यत्वं प्रकृते न प्रवेशनीयं तथा च पृथिवीत्वसाक्षायात्वं पृथिवीत्वे निराबाधमिति नान्वयितावच्छेदकत्वहानिरिति । नन्वेवं निर्धारणविभक्तिमत्वर्थतावच्छेद कसाक्षायाप्यत्वस्य निर्धारणान्वयितावच्छेदकत्वे तन्त्रत्वेऽभ्युपगमे तत एव ब्राह्मणानां क्षत्वियः शूरः जलानां पृथिवी गन्धव
Aho! Shrutgyanam

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498