Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 483
________________ विभक्त्यर्थनिर्णये। राभेदेस्य क्षत्रियविशेषणत्वे वैयर्थ्य प्रसङ्गात् । एवं निर्धार्यतावच्छेदकधर्मसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकधर्मवान् निर्धार्यतावच्छेदकव्याप्यनानाधर्मसमानाधिकरणश्च यो धर्मस्तहान् तादाल्येन स च धर्मः संबन्धान्तरेण निर्धायन्वेतीतिव्युत्पत्तिः धर्मवदि त्यन्तोपादानात् नराणां क्षत्रियो हिजातिः प्राणी वेत्यादिको न प्रयोगः दिजातित्वादेः क्षवियत्यत्यन्ताभावप्रतियोगितावच्छेदकत्वविरहात्ममानाधिकरण इ. त्यन्तोपादानात् नराणं नरेषु वा क्षत्रियोऽर्जुन इत्यादिको न प्रयोगः अर्जुनत्वस्य क्षत्रियत्वव्याप्यनानाधर्मसामानाधिकरण्य विरहात् नानाधर्मोऽपि परस्परविरुद्धो ग्राद्यस्तेनार्जनत्वस्य क्षत्रियत्वव्याप्यगुणकर्मादिनानाधर्मसमानाधिकरणात्वेऽपि न दर्शितप्रयोगः न च नि र्धार्यतावच्छेदकावच्छेदेन विधेयान्वयोपगमादेव न दशितप्रयोगः अर्जुनत्वादेविधेयस्य निर्धर्मितावच्छेदकक्षत्रियत्वावच्छेदेनान्वया सम्भवादिति समानाधिकरणान्तोपादानं व्यथमेवेति वाच्यम् । तथासति नराणां नरेषु वा क्षत्रियः सरतम इत्यादिप्रयोगानुपपत्तिप्रसङ्गात् शुरतमादेविधेयस्य क्षत्रियत्वावच्छेदेनान्वयासम्भवात् रणभौतक्षत्रियादौ शुरतमतादात्म्यविरहेणायोग्यत्वात् तादृशधर्मसामानाधिकरण्यं तु विधेये तत्वावच्छेदके वा तवेव तन्वं यत्र परस्परविरुद्ध नानाधर्मसमानाधिकरण मुद्देश्यतावच्छेदकं भवति तेन पाण्डवानां धनञ्जयोऽहं गाण्डौवी वेत्यादौ धनञ्जयत्वव्याप्यपरस्परविरुद्धनानाधर्मस्याप्रसिद्ध्या अहंत्वस्य गा पूट Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498