Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
सप्तमीविभक्तिविचारः ।
शिकापरत्वनिरूपितपरत्वाधिकरणदेशवर्तित्वं सप्तमी
पञ्चम्योरर्थः तच्च कर्मद्वारा धात्वर्थफलेऽन्वेति विष्यतेरवयवविभागानुकूलो व्यापारोऽर्थः छिदेस्तु चारम्भकसंयोगान कावयव विभागानुकूलो वग्रापारोऽर्थ इति न छिदिपर्यायता तथा च क्रोशत्त्यपरत्वनिरूपितपरत्वाधिकरण देशटत्तिर्यो लक्ष्यवृत्तिरवयवविभागस्तदनुकूलaatureकर्त्ता इहस्थधानुष्कोऽयमित्यन्वयबोधः । अत्र कर्ट कर्मशक्त्योर्मध्ये अध्वा । वस्तुतस्तु कारकयोर्मध्येऽर्थे सप्तमपौ विभक्तौ भवत इत्येव स्वार्थ: । तत्र मध्यत्वं कालिक मपरत्व समानाधिकरणपरत्वं दैशिकम परत्वमेव तत्रापरत्वे प्रक त्यर्थयोः कालदेशयोः समवेतत्वेनान्वयः अवधितथा कारकस्य कारकाधिकरणस्य चान्वयः कालिकमध्यत्वघटकपरत्वस्य निरूपकतया दैशिकपरत्वस्य स्वनिरूपितपरत्वसमवायेन कारकाकिरणे परम्परया वा कारकेऽन्वयः तच्च कारक योग्यतावशात् कर्तृ कर्मादिक' बोध्यम् । अद्य हविष्यं भोता हे ग्रहादा निरामिषं भोक्ता श्रत्र हविष्यंकर्मकभोजनकर्ता तदधिकरणेनाद्य कालेन वाऽवधिमद् हाहत्ति यदपरत्वं तत्समानाधिकरणपरत्वस्य निरूपको निरूपककालवृत्तिर्वा निरामिषकर्मकभोजनकर्ताद्याधिकराहविष्य कर्मकभोजनकर्तेत्यन्वयबोधः । इह* स्थोऽयं कोशे को शादा लक्ष्यं विध्यतीत्यादौ वेधकेन तदधिकरादेशेन वाऽवधिमद्यत्परत्वं तन्निरूपककी1 शत्रुत्यपरत्वस्य निरूपक' तदधिकरणं तादृशदेशवृत्ति वाच्यं तत्कर्मकवेधकर्ता इव्हस्थोऽयमित्यन्वयबोधः ।
४७२
Aho ! Shrutgyanam
O

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498