Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
सप्तमीविभक्तिविचारः ।
J
धेयतयाऽन्वयः । एवमद्य भोक्ता वाहे ग्रहाचा भोक्तेत्यादौ ग्रहव्यापक त्यत्यन्ताभावप्रतियोगिभोक्कभिन्नोऽद्य भोक्ता । अथ वा तथाविधात्यन्ताभावप्रतियोगि भोक्तृत्ववदभिन्नोऽद्य भोक्ता इत्यन्वयबोधः । एवं इहस्थोऽयं क्रोशे को - शाद्दा लक्ष्यं विध्यतौत्यादौ कोशव्यापक नृत्यत्यन्ताभावप्रतियोगि यलच्या भिन्नमधिकरणं लक्ष्य निरूपितमाधेयत्वं वा तद्दृत्तिस्तद्दान्वा योऽवयवविभाग तदनुकूलव्यापारकर्ताऽयमित्यन्वयबोधः । इत्थं च प्रतिदिनं सुजाने हा हाहादा भोक्तेति न प्रयोगः न वा एक प्रहारेण पादकोशार्धे च लच्यं विध्यति पुरुषे कोशाद्दा लक्ष्यं विध्यतीति प्रयोगः । अत्यन्ताभावे व्यापकवृत्तित्वे प्रकृत्यर्थस्यान्त्रयोपगमात् स्नानादिकालावच्छेदेन हाहनिष्ठात्यन्ताभावप्रतियोगिभोक्तत्वस्य प्रतिदिनं भुञ्जाने सत्त्वान्न दर्शितप्रयोगः । कर्तशक्तिमध्य एव कालः । गिरेः कोशे कोशाद्दा वनं गच्छति विहग इत्यादी कमपादनामध्ये देशः पाटलिपुत्रेश्वरः विंशती योजनेषु विंशतेर्योजनेभ्यो वा काशीस्थाय ददातीत्यादौ कर्तृ संप्रदानयोर्मध्यदेशः । शिखरादपत्यकायां कोशे कोशाद्दा पतति शिलेत्यादावपादानाधिकरणायोर्मध्ये देशः करणकारकान्तरयोर्मध्ये देशोऽपि न भवति । एवमन्यत्रापि कारकयोर्मध्ये देशः कालश्च बोध्य इति । शाब्दिकास्तु " तदस्मिन्नधिक मि" ति " यस्मादधिकमि"तिसूत्रनिर्देशादधिकशब्दयोगे सप्तमोपन्चम्यौ विशिष्येते अतो लोके लोकाचाऽधिको हरिरित्यादौ सप्तमौ पञ्चमी च साधुरित्याङ्गः । तच्चिन्त्यं लोकेऽधिको हरिरित्यादौ निर्धारणे सप्तम्युपपत्ते: लोकादधिको हरिरित्यादी "प
४७४
Aho! Shrutgyanam

Page Navigation
1 ... 492 493 494 495 496 497 498