Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 497
________________ विभत्त्यर्थविर्णये। - वादकत्वे दर्शितषठ्या प्रसाधुत्त्वप्रसङ्गात्ाननूपपदविभक्तः शेषषष्ट्यपवादकत्वविरहे पूर्व प्रदर्शितं सर्पिषो बिन्दुना योगो न स्वपिनेत्यभियुक्तवाक्यमनर्थकं स्यात् अपिना योगेऽपि शेषे षष्ठयाः साधुत्वादुपपदविभक्त रपवादकत्वविरहादिति चेन्न । सपिरपि स्यादित्यादिप्रयोगे हितौयाया असाधुत्त्वज्ञापनेन दर्शितस्याभियुक्तवाक्यस्य सार्थकत्वात् येषां कर्मप्रवचनीयस्य द्योत्यानां वाच्यानां वा हीनत्वाधिक्यवर्जनमर्यादादीनां न शेषत्वं तत्राोग्यत्वादेव कर्मप्रवचनौययोगे न षष्ठी यथाऽनुहरिं सुरा उपसुरेषु हरिरपत्रिगतम्यो दृष्टो देव श्राकडारादे का संज्ञे त्यादौ यत्र तु योग्यता तत्व षष्ठी भवत्येव अत एवोपर्यपरि बुद्धौनां चरन्तीश्वरबुद्धय इत्यादौ शेषे षष्ठी सङ्गच्छत इति । इति विभक्त्यर्थनिर्णये कारकसप्तम्यर्थनिर्णयः । इति सप्तमीविवरणं समाप्तम् । समाप्तश्चायं विभक्त्यर्थनिर्णयः । अन्वीक्षानलिनीप्रमोदनरविस्त्रय्यादि विद्याऽऽपगापाथोधिः प्रथितोऽर्थिकल्पावटपौ वागौशनामा सुधौः। गौरीतुल्यगुणा विदेहविषये देवी जयन्ती च यं प्रासूत प्रहतैनसं गिरिधरं तस्ये घमासीत्कृतिः ॥१॥ तकेंथ जैमिनिगिरि स्फुटशब्दविद्याऽभ्यासे विसृत्वरचियः शुचिशान्तरूपाः । धौरा मां मम कृतिं करुणारसैन । पूणे मनस्यविरतं परिचिन्तयन्तु ॥२॥ इंति । शुभम Ahol Shrutgyarian

Loading...

Page Navigation
1 ... 495 496 497 498