Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 493
________________ ४७५ विभक्त्यर्थनिर्णये । मौविभक्त" इतिसूत्रेण पञ्चभ्युपपत्तेरित्यस्य प्रागुक्तत्वादिति । “अधिरोश्वरे" इति सूत्रम् । ईश्वरेऽर्थे द्योत्येऽधिः कर्मप्रवचनीयसंज्ञः स्यादित्यर्थकम् अधौत्यव्ययशब्दस्य कर्मप्रवचनीयसंज्ञां विश्वन्ते । कर्मप्रवचनीय युक्तो पञ्चम ज्ञापयति " यस्मादधिकं यस्य चेखरवचनं तव सप्तमो" इति सूत्रं यदवधिकस्याधिक स्वरूपार्थस्य द्योतकः यन्निरूपितस्येश्वरार्थस्य द्योतकः कर्मप्रवचनीयस्तच कर्मप्रवचनीययुक्ते सप्तमो भवतौत्यर्थकम् । उपथब्दस्याधिका द्योतकत्वेऽपि कर्मप्रवचनीयसंज्ञा विधायक "उपोऽधिके चे” ति सूत्रं द्वितीयाविवरणे प्रदर्शितम् । उपसुरेषु हरिरित्यादावुपशब्दद्योत्यं सप्तम्या अधिकयमर्थस्तव प्रकृत्यर्थस्याधिमत्व संबन्धेनान्वयस्तथाविधस्याधिकारस्य हरावन्धयस्तथा च सुरावधिकाधिक्यवान् हरिरित्यस्वयबोधः । श्रधिक्यं तु प्रकृते निरवधिदयावत्त्वमथ वा बहुत्वव्याप्यसंख्या विशेषवद्द्गावच्वं बोध्यम् । उपाचायेंषु द्रोण इत्यादावपि काशिकीदाहरणेऽनया रोयाउन्वयो बोध्यः उपनिष्के कार्षापणमित्यादावपि मूल्यगतावयवगता वा बहुत्वव्याप्यसंख्येवाधिकामिति प मौविवरणे प्रोक्तमिति । यस्य चेश्वर इत्येतावन्मात्रेण स्वामिद्योतकाधियोगे सप्तमौसिद्धौ यस्य चेश्वरवचनमित्यभिधानं स्वस्वामिनोरुभयोद्यतकस्याधिशब्दस्य योगे सप्तम ज्ञापयति श्रत एव यस्य चेश्वरवचनमिति स्वस्वामिनो योरपि पर्यायेण सप्तमौ भवतीति काशिका | अधिभुवि राम इत्यादावधिशब्दद्योत्यं ससय्याः स्वामित्वमर्थस्तव भुवो निरूपकतयाऽन्वयः तथाविधस्वामित्वस्य रामेऽन्वयः तथा च भूनिरूपि Aho ! Shrutgyanam -

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498