Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
सप्तमीविभक्तिविचारः ।
धेयतयाऽन्वयः । एवमद्य भोक्ता चाहे ग्रहाचा भोक्तेत्यादी हव्यापक रत्त्यत्यन्ताभावप्रतियोगिभोकभिन्नोऽद्य भोक्ता अथ वा तथाविधात्यन्ताभावप्रतियोगि भोक्तृत्ववदभिन्नोऽद्य भोक्ता इत्यन्वयबोधः । एवं इहस्थोऽयं क्रोशे को - शाहा लच्यं विध्यतीत्यादौ कोशव्या पकटच्यत्यन्ताभावप्रतियोगि यलच्या भिन्नमधिकरणं लच्य निरूपितमाधेयत्वं वा तद्दत्तिस्तद्वान्वा योऽवयवविभाग तदनुकूलव्यापारकर्ताऽयमित्यन्वयबोधः । इत्थं च प्रतिदिनं भुजाने हा वाहाद्दा भोक्तेति न प्रयोगः न वा एकप्र हारेण पादकोशार्श्वे च लच्यं विध्यति पुरुषे कोशाद्दा लक्ष्यं विध्यतीति प्रयोगः । अत्यन्ताभावे व्यापकवृत्तित्वे प्रकृत्यर्थस्यान्ययोपगमात् स्नानादिकालावच्छेदेन हाहनिष्ठात्यन्ताभावप्रतियोगिभोक्तृत्वस्य प्रतिदिनं भुञ्जाने सत्त्वान्न दर्शितप्रयोगः । कर्तृशक्तिमध्य एव कालः | गिरेः कोशे कोशादा वनं गच्छति विहग इत्यादी कमपादनयोर्मध्ये देशः पाटलिपुत्रेश्वरः विंशती योजनेषु विंशतेर्योजनेभ्यो वा काशीस्थाय ददातीत्यादौ कर्तृ संप्रदानयोर्मध्ये देशः । शिखरादुपत्यकायां कोशे कोशाचा पतति शिलेत्यादावपादानाधिकरणायोर्मध्ये देशः करणकारकान्तरयोर्मध्ये देशोऽपि न भवति । एवमन्यत्रापि कारकयोर्मध्ये देशः कालश्च बोध्य इति । शाब्दिकास्तु " तदस्मिन्नधिकमिति" यस्मादधिकमि"तिसूत्रनिर्देशादधिकशब्दयोगे सप्तमीपञ्चम्यौ विशिष्येते अतो लोके लोकाद्दाऽधिको हरिरित्यादौ सप्तमी पञ्चमी च साधुरित्याङ्गः । तच्चिन्त्यं लोकेऽधिको हरिरित्यादौ निर्धारणे सप्तभ्युपपत्तेः लोकादधिको हरिरित्यादौ " प
४७४.
Ano! Shrutgyanam

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498