Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 491
________________ विभक्त्यर्थनिर्णये। ४७३ इहायशब्दार्थयोर्देशकालयोरधिकरणयोरवधित्वार्थ इहाद्यशब्दयोरुपादानम् अवधिमत्त्वस्य अवधिमत्परत्वनिरूपकत्त्वस्याधिकरणकालत्तित्वम्य चोल्लेखः संसर्गमर्यादया बोध्यः । अथ वा मध्यशब्दोऽन्तरालवाचौ तथा चान्तरालत्वेऽथे सप्तमीपञ्चम्यौ भवत इति सूत्रार्थस्तव कालिकमन्तरालत्वं परस्परनिरूपितकालिकपरत्वापरत्वाधिकरणयोरनधिकरणत्वमत्यन्ताभाववत्वमिति या वत् । दैशिकं तु दैशिकपरत्वस्यावधिसमवायिनोरनधिकरणत्वमत्यन्ताभाववत्त्वमिति यावत् तथा च कालिकपरत्वापरत्वयोरधिकरणकारकयोरधिकरणकालत्तिकारकशक्त्योस्तत्तत्कारकभावस्वरूपयोः। एवं दैशिकपरत्वस्याधिसमवायिनो: कारकयोरवधिसमवाधिदेशत्तिकारकशक्त्योर्वा सुप्तिडादितो लाभात् कालाध्ववाचकपदोत्तरयोः सप्तमीपञ्चम्योरत्यन्ताभावप्रतियोगित्वमर्थस्तत्र कालनिष्ठात्यन्ताभावप्रतियोगित्वं कारके चेदन्वेति स्वनिरूपितक्रियावत्त्वसंबन्धावच्छिन्नं कारकशक्ती चेदन्वेति कालिकविशेषणतासंबन्धावच्छिन्नमेव देशनिष्ठात्यन्ताभावप्रतियोगित्वं तु कारकीयदैशिकसंसर्गावच्छिन्नं कारके कारकशक्तौ तु स्वनिरूपककारकघटितपम्परासंबन्धावच्छिन्नमन्वेति इत्थं च संबन्धान्तरावच्छिन्न प्रतियोगित्वमादाय न प्रयोगातिप्रसङ्गः प्रतियोगित्वमन्वयितावच्छेदकधर्मावच्छिन्नमेव भासते व्युत्पत्तिवैचिल्यात् अतो हित्वावच्छिन्नाभावप्रतियोगित्वमादाय न प्रयोगातिप्रसङ्गः । अत्यन्ताभावे प्र. लत्यर्थस्य खावच्छेदकधर्मव्यापकाधिकरणतानिरूपिता Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498