Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
सप्तमीविभक्तिविचारः। माधिकरणपं चार्थः षष्या भेदान्वयौ. समभिव्यावृतशब्दार्थतावच्छे दकान्वयौ च संबन्धोऽर्थः संबन्धस्तु प्रकृते प्राधेयत्वमेव भेदप्रतियोगित्वमन्वयितावच्छे दकसमनियतधर्मावच्छिन्नं पूर्ववोध्यम् इत्थं मध्येशब्दयोगे षष्ठी न निर्धारणार्थिका किं तु शेषार्थिका अत एव "लोकेशलोकेशयलोकमध्ये तिर्यञ्चमप्यञ्च स्रषानभित्तरसततोपत्तसमतमजमि"त्यादौ समास उपपद्यते अन्यथा निर्धारणपश्यन्तेन सह समासस्य निषेधात्तदनुपपत्तिप्रसङ्गः एवं नरमध्ये क्षत्रियः शूर इत्यादिप्रयोगानुपपत्तिप्रसङ्ग इति । अार्थिकां सप्तमौं दर्शयति । “साधुनिपुण" इत्येताभ्यां योगे अर्कयामर्थे सप्तमी विभक्तिर्भवति प्रतेयोगे न भवतीत्यर्थक मातरि साधुनिपुणो वेत्यादौ समर्थः साधुशब्दार्थः सामर्थ्य जनकतावच्छेदकधर्मवत्त्वं तदेव स्वरूपयोग्यत्वमिति सावहितकृतौ निपुणशब्दार्थः सावहितकतृत्वमप्रमत्तकर्तृत्वं तदपि कर्त्तव्यतागोचरपुनःपुनःस्मरणाधीनकृतिमत्त्वं तत्र सप्तम्यर्थोऽर्चा सामध्यैकदेशे जनकत्वे निरूपकतया निपुणपदार्थंकदेशे तादृशस्मरणांधौनक तौ विषयितयाऽन्वेति । अर्चा . तु प्रीत्यनुकूलो व्यापारस्तन प्रौती प्रक त्यर्थस्य समवेतत्वेनान्वयः प्रीतिः सुखं सुखसाधनं वा तथा च माटसमवेतप्रीत्यनुकूलव्यापारनिरूपितजनकतावच्छेदकधमवान् मासमवेतप्रीत्यनुकूलव्यापारविषयिणो कतव्यतागोचरपुनःपुनःस्मरणाधीना या कृतिस्तहानिति बा शाब्दबोध: अर्चायां गम्यमानायामिति काशिकायामुक्तम् । अत्र सूचे अर्चा सप्तम्यर्थत्वेनैव वि
Aho ! Shrutgyanam

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498