Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
विभव्यर्थनिर्णये। विभक्तोरत्यन्ताभावप्रतियोगित्वमर्थः यथा नराणां क्षत्रिये शौर्यमित्यादौ अन्न क्षत्रियान्यनरत्वावच्छिन्नत्तिकास्यन्ताभावस्य प्रतियोगित्वं शौये प्रतीयते न तु तादृशभेदस्य तथासति नराणां क्षत्रिये रूपमित्यादिप्रयोगापत्तेः नराणां मध्ये क्षत्रियः शूरतम इत्यादौ निभारणावाचिनी मध्य इत्यव्ययस्य निर्धारण विभक्त्या सह सम्भेदे हे चैवेत्याढाविव नान्यतरबैयर्थ्यमिति वदन्ति । तच्चिन्त्यम् । क्षत्रियान्यत्वादेनिर्धारणेऽनुप्रवेशे निर्धारणविभक्त नार्थताऽऽपत्तः यत्र चापूर्वी वाक्यार्थ स्तत्व मित्नातनयानां माधवः पण्डित इत्यादौ माधवान्यत्वस्यापूर्वतया तत्र निर्धारण विभक्तिवाच्यत्वस्याग्रहेणान्वयवोधानुपपत्तिप्रसङ्गात् द्रोण कलव्यकालयवनाद्यवृत्तः शरतमभेदस्य क्षत्रियान्यनरत्वावच्छिन्नत्तिकत्वबाधाद्दर्शितवाक्यस्थायोग्यत्वप्रसङ्गाच्च किं च पर्याप्तसंख्थाश्रये विभक्निवाच्यत्वाभ्युपगमेऽपि तव विशेषान्यत्वान्त्रयो न युक्तस्तथासति धवखदिरयोर्धवखदिरी छद्यावित्यादिप्रयोगापत्तः पर्याप्त संख्याश्रये धवान्यत्वखदिरान्यत्वयोरन्वयसम्भवात् । न च इन्दुस्थले निर्धारगाविभक्तोरिव निर्धार्यपदोत्तरविभक्तरपि पर्याप्तसंख्याशयोऽथस्तचैव निर्धारणाग्वय इति वाच्यम् । तथासति पागडवानां युधिष्ठिरभीमाज्जनाः कौन्तेया इत्यादौ निर्धाययुधिष्ठिरादौ निर्धारणानन्वय प्रसङ्गात् भिन्नभिन्नसुबर्थयोः परस्परान्वयस्याव्युत्पन्नत्वाच्च । यत्त, नरा-. शां क्षत्रियः शूरतम इत्यादौ राहो: शिर इत्यवाभेद एव षयर्थः स च क्षत्रियादावन्वेति तदन्विततदन्वयि
Aho ! Shrutgyanam

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498