Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
४६२
सप्तमीविभक्तिविश्वारः ।
तावच्छेदकच वियत्वाद्यवच्छेदेन श्रूरतमस्य तादात्म्येनान्वयस्तथा च नराभिन्नतत्रियत्वावच्छेदेन शूरतमस्याभेदो वाक्यार्थस्तेन नराणां क्षत्रियोऽर्जुन इत्यादिको न प्रयोगः । न वा नराणां कौशः पशुरित्यादिकश्च प्रयोगः कौशे मानुषाभेदस्य विरहादिति तत्तुच्छ' नराणां चचियः प्राणौ चवियाणां नरः शूर इत्यादिप्रयोगापतेः । यदपि नराणां चत्रियः शूर इत्यादौ भेदोऽभेदश्च नि'र्धारणविभक्तेरर्थः प्रकृत्यर्थे' विशेषणीभूय भेदो भेदे विशेवणीभूय प्रतियोगी चवियादिरन्वेति व्युत्पत्ति वैचित्य भेदे पुनः प्रतियोगितया विशेषणान्तरस्य वरादेरन्वयः शूराद्यन्वितभेदस्तु चत्रियादिभेदान्वित प्रकृत्यर्थतावच्छेदकावच्छ्रेटेन विधेयतयाऽन्वेति प्रकृत्यर्थविशेषितोऽभदः क्षत्रियादावन्वेति प्रकृत्यर्थाभेदान्विते चलिये शूरस्य तादात्म्येनान्वयस्तथा च चवियान्यों नरः 'रभिन्न: नराभिन्नः चत्रियः झुर इति मुख्यविशेष्यितावशाली समूहालम्बनाकारो द्विविधो वाऽभ्ययबोध इति । तदसत् । नामार्थ मुख्य विशेष्यकान्वयबोधे नामार्थस्य प्रथमान्तार्थ तानियमपरित्यागः पत्त संख्यान्यसुदर्थविशेषण कप्रातिपदिकार्थं विशेष्य का न्वयबोधस्या व्युत्पन्नत्वात् एकपदोपस्थाप्यस्य भेदस्योद्देश्यतावच्छेदकविधेयभावेन कथमप्यस्वये व्युत्पत्तिविरहाच्च इत्थं च निर्धारणमन्यादृशं बोध्यं तथा हि भेदप्रतियोगिताऽवच्छेदकधर्मवत्वं प्रक, त्यर्थतावच्छेदकत्बोपलक्षितधर्मसामानाधिकरण्यं च इयमेव षडोसप्तम्योरर्थः दर्शित सामानाधिकरण्यं तु प्रतियोगितावच्छेदकेऽन्वेति एकपदोपा
Aho! Shrutgyanam

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498