Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
४५९
विभक्त्यर्थनिर्णये । प्रतियोगित्वयोरुभयोरपि नोपादानं व्यर्थत्वात् तादाम्यस्यैवोपादानमिति वाच्यम् । तथा सति नराणां चत्रियः प्राणौतिप्रयोगप्रसङ्गान्नरतादात्म्यस्य प्राणिनि चत्रियेऽपि सत्त्वात् तादात्म्यस्यानुपादाने घटानां चचियः शूरतम इत्यादिप्रयोगप्रसङगः चत्रियान्यघटटतिभेदस्य चत्रिये सत्त्वात् न च संख्यान्यसुबर्थस्य प्रकृत्यर्थविशेष्यत्वनियमात् चत्रियान्यत्वादिखरूपस्य षट्याद्यर्थस्य प्रकृत्यर्थप्रकारत्वायोग इति वाच्यम् | संबोध्यखादेः प्रथमार्थस्य प्रकृत्यर्थे प्रकारत्वोपगमेन दर्शितनियमे व्यभिचाराद्दर्शितनियमस्य प्रायिकत्वात् । न च नराणां चत्रियो द्रव्यमिति प्रयोगः स्यात् चत्रियान्यनरत्वावच्छेदेन हित्वा दद्यवच्छिन्न प्रतियोगिताक द्रव्यभदस्य सत्त्वादिति वाच्यम् । द्रव्यत्वादिविशिष्टे धर्मिणि द्रव्यस्वाद्यवच्छिन्नस्येव भेदप्रतियोगित्वस्य बोधने निर्धार
विभक्तेः समर्थत्वात् यद्यपि भेदः प्रतियोगित्वं च इयमेव निर्धारणविभक्तेरर्थो यज्यते तावतैवाभिमतनिर्वाहात् प्रतियोगितया चत्रियान्वितस्य विशेषणतया नरेऽन्वयात्तथान्वितस्य नरस्य पुनर्भेदे प्रतियो गिताऽन्वयात्तथान्वितस्य भेदस्य निरूपकतथा प्रतियोगित्वे तथावितस्य प्रतियोगित्वस्य शरतमेऽन्वयसंभवात् तथापि चचियादेर्नामार्थस्य स्वार्थक नामोत्तरविभक्तार्थं एव प्रकारतया भेदान्त्रयस्य व्युत्पन्नत्वात् नरादिनामान्तरोत्तरविभक्त्यर्थं तथा तदन्वयस्याव्यत्पन्नत्वात् न च नरस्य चत्रियः शरतम इत्यादिनिर्धारविभक्त्येकवच नप्रयोगः स्यादिति वाच्यम् । पाणि
Aho ! Shrutgyanam

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498