Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
2
विभक्त्यर्थनिर्णये ।
४५७.
गवां गोषु वा प्रसूतइत्यादी प्रसवकर्मप्रसूतशब्दार्थस्तव प्रसवान्वयिविज्ञानानुगुणत्वं तयोरर्थं इति श्रत एव गवां गोषु वा प्रसूतइत्यत्र गा एवानुभवितुं जात इत्यर्थ इति शाब्दिकाः । वस्तुतस्तु प्रसवान्वयिधर्मोपार्जकत्वं तयोरर्थस्तथा च गोधर्मोपार्जक प्रसव कर्मेत्यन्वयबोधः गोधर्मी नायादिः अत एव तदन्वये शुद्दिमति प्रसूतः मित्र" इत्यादौ तदन्वयधर्मः शुद्धिमत्वं प्रसूते दिपे युक्तमिति । क्रियाप्रयोजकत्वार्थिकां षट्या सह सप्तम ज्ञापयति । "आयुक्त कुशलाभ्यां चासेवायामि" ति सूत्रम् आयुक्त इति कुशल इत्येताभ्यां शब्दाभ्यां योगे
start मिक्तौ भवत सेवायां गव्यमानायामित्यर्थकम् । आसेवा तात्पर्यम् आयुक्तः कृष्णा पूजनस्य - ष्णपूजने वा इत्यादी व्याष्टत आयुक्तशब्दार्थस्तव व्यापारान्वयिप्रयोजकत्वं षष्ठीसप्तम्योरर्थस्तथा च कृष्णपूजन प्रयोजक व्यापाराश्रय इत्यन्वयबोधः । कुशलः कृष्णा पूननस्य कृष्ण पूजने वा इत्यादी कुशलशब्दार्थों दचः स च पुनः पुनः कर्ता वापि पुनः पुनः करणान्व विप्रयोजकraha तयोरर्थ इति तथा च कृष्णपूजनप्रयोजकपुन:पुनःकरणाश्रय इत्यन्वयबोधः एवमेव आयुक्तः पटकरणस्य पटकरणे वा कुशल: पटकरणस्य पटकरणे वा इति काशिकीदाहरणेऽप्यन्वयो बोध्यः । यत्र क्रियान्तात्पर्यं नास्ति तव न षष्ठो यथा आयुक्तो गौः शकटे इत्यादी पत्र न षष्ठौ साधुः श्रायुक्त इत्यस्य द्वेषद्युक्तो ऽर्यस्तथा च यत्र व्यापृतादिरायुक्तादिशब्दार्थस्तव क्रियान्तरतात्पये सति षष्ठौ साधुरिति । निर्धारणा
५.द
Aho ! Shrutgyanam
USB

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498