Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
सप्तमीविभक्तिविचारः
श्यकेच्छाप्रयोज्यत्वं रोदनक्रियाया इति । अथ वा तथाभूतेच्छोद्देश्यस्य विरोधिनी क्रियाडनादरस्तत्र क्रिया धातूणचैव तथाभूतेच्छोद्देश्यविरोध एव षष्ठमप्तम्योरर्थः । विरोधस्तु एककालावच्छेदेनैकवावर्तमानत्व तथा च इच्छोद्देश्यो यः प्रव्रज्याविरहादि: तरुिद्दमaौतकालवृत्ति प्रव्रज्यादिकं वाक्यार्थ इति । कतिपयशब्दयोगे षष्ठीसमानार्थिकां सप्तम ज्ञापपति ।" स्वामौश्वराधिपतिदायादसाक्षिप्रतिभूप्रभूतैश्च" इति सूत्रम् ।
-
४५६
खामिन्ईश्वर अधिपतिदायादसाचिन्प्रतिभूप्रसूतइत्येतेप्रशब्देर्योगेषु षठोसप्तम्यौ विभक्तौ भवत इत्यर्थकम् । गवां गोषु वा स्वामौ इत्यादौ षष्ठौ सप्तम्योः स्वामित्वानवयिनिरूपितत्वमर्थः गवां गोषु वा ईश्वर इत्यादावपि तयोरैश्वर्यान्वयितदेवार्थं ऐश्ययं स्वामित्वमेव । अथ वा ऐश्ययं सामर्थ्यं स्वत्वोत्पादकत्वं तत्र स्वत्वानवय्याधेयत्वं तयोरर्थः गवां गोषु वाऽधिपतिरित्या - दावधिपतिशब्दः स्वामिपर्यायस्तत्व स्वामिशब्दयोगव-. द्रोतिः । गवां गोषु वा दायाद इत्यादी दायादशब्दस्य धनग्राहकोऽर्थस्तव धनान्वयितादाम्यं तयोरर्थ इति । गवां गोषु वा साक्षीत्यादौ वृत्त निश्चयप्रमावान् साचिशब्दार्थस्तव वृत्तान्वयिसंबन्धस्तयोरर्थं इति । गवां गोषु वा प्रतिभूरित्यादावन्यकर्ट कावधिकालिकधनदानाभावप्रयोग्यधनदानकर्ता प्रतिभूशब्दार्थस्तव हितोयधनान्वयितादात्म्यं तयोरर्थं इति । वादिनो वा दिनि वा प्रतिभूरित्यादाववधिका लिक दर्शनकर्ता प्रतिभूशब्दार्थः तत्र दर्शनान्वयिविषयत्वं तयोरर्थ इति
1
Aho! Shrutgyanam
1

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498