Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
सप्तमीविभक्तिविचारः
6
र्थिकां वया सह सप्तम ज्ञापयति । "यतश्च निर्धारण" इति सूत्रं यतो निर्धारणं ततः षष्ठोसप्तम्यौ विभक्तौ भवत इत्यर्थक निर्धारणं तु एकदेशस्य पृथग्भाव: अत एव समुदायादेकदेशस्य पृथक्करणं निर्धारणमिति काशिकायामुक्तं गवां गोषु वा कृष्णा सम्पन्न चौरतमा नराणां नरेषु वा क्षत्रियः शूरतम इत्यादौ षष्ठीसप्तम्योर्निर्धारणमर्थ इति । अत्र केचित् । नराणां नरेषु वा चत्रियः शरतम इत्यादी विशेषान्यत्वं व्याटतत्वं तादात्म्यं चेति वयः षष्ठोसप्तम्योरर्थाः । विशेषस्तु समभिव्याहृतचचियादिर्विशिष्य ग्रायः व्याटत्तत्वं च भेदप्रतियोगित्वं तथा च चत्रियस्य नरविशेषतया चवियान्यत्वस्वरूपं विशेषान्यत्वं नरेऽन्वेति तथान्वितस्य नरस्य क्षत्रियान्यनरत्वावच्छिन्नाधिकरयात निरूपिताधेयतया भेदे प्रतियोगित्व विशेषणौभूतेऽन्वयस्तथावितस्य भेदप्रतियोगित्वस्य शूरतमेऽन्वयः शूरतमस्य तादात्म्येन चत्रियेऽन्वयः प्रकृत्यर्थन र विशेषितस्य तादात्म्यस्य चवियन्वयः तथा च चत्रियान्यनरत्वावच्छिन्नवृत्ति कभेदप्रतियोगित्ववत्रतमाभिन्नो नराभिन्नः क्षत्रिय इत्यन्वयबोधः । विशेषान्यत्वोपादानात् नराणां नरेषु वा चत्रियो द्विजातिरिति न प्रयोगः चत्रियान्यरवृत्तिभदप्रतियोगित्वस्य दिजाती विरहात् द्विजातिभेदस्य चत्रियान्यचाण्डालादिवृत्तित्वेऽपि चत्रियान्यनरत्वावच्छिन्नष्टत्तिकत्वविरहात् भेदप्रतियोगित्वस्यानुपादाने दर्शिता या योग्यत्वप्रसङ्गः चवियान्यनरतादात्म्यस्य शूरतमे चत्रिये च बाधात् न च विशेषान्यत्वभेद
Aho! Shrutgyanam
99

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498