Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
**
सप्तमीविभक्तिविचारः ।
वच्छेदेन शरदादिवृत्तित्वस्यान्वयार्थं कालभावयोरिति कुमारसूत्रेण काले सप्तम्या विध्यन्तरमन्यथा शरदि पुष्यन्ति पलाशा इत्यादिप्रयोगप्रसङ्गः शरदृष्टत्तित्वस्य पलाशे पुष्पे वा सत्त्वादिति काला पैरुक्तम् । तदसत् । पुष्यत्यर्थे पुष्पोत्पत्तौ शरदृत्तित्वस्यान्ययोपगमादेव दशिंतप्रयोगवारणसम्भवात् कारकान्य सप्तम्यर्थस्य क्रियायां साक्षादन्वयोपगमात् शुक्तौ रजतत्वं जानातीत्याही विशेष्यता संसर्गावच्छिन्नस्य शक्त्या धेयत्वादेरिव ज्ञानादौ तथा च न काऽप्यनुपपत्तिरिति काले सप्तमीविध्यन्तरं निष्प्रामाणिकमेव शरदि पुष्यन्ति सप्तच्छदा इत्यव पुष्यतेः पुष्पोत्पत्तिरर्थस्तिङः पुष्पघटितपर'म्परामं सर्गावच्छिन्नाश्रयत्वमर्थः सप्तम्या: कालिकसंव-. janataयत्वमर्थः तथा च शरदृत्तेः पुष्पोत्पत्तेरेवाश्रयाः सप्तच्छदा इत्यन्वयबोधः । एवं शरदि पुष्यन्ति पद्मिन्य इत्यादावप्यनया सत्याऽन्वयो बोध्य इति न च पुष्यतेः पुष्पमर्थस्तिङ श्राश्रयत्वमत एव सप्तम्या उत्यत्तिरर्थ इति वाच्यम् । तथा सति माल्य गुणो वा पुण्यतौतिप्रयोगापत्तेः न च पुष्यतेः पुष्पन्तिड उत्पत्तिरर्थ उत्पत्तेः परम्परता प्रथमान्तार्थे सप्तम्यर्थस्याधेयत्वस्योत्पत्तावन्वय इति वाच्यम् । सुबर्थतिङर्थयोः परस्पराऽन्त्रयस्य सर्वत्वानभ्युपेतत्वात् तिङर्थस्य प्रथमान्तार्थे साचादेवान्वयस्य व्युत्पन्नत्वाद् अन्यथा ज्ञानं सुखं द्वेषो वा पचतीतिप्रयोगप्रङ गात् तिङर्थकृतेः सामानाधिकरण्येन ज्ञानादेरन्वयसम्भवादिति पूर्वोक्तरोतिः श्रेयसीति । षध्या सह वैकल्पिक सप्तमीं ज्ञापयति । " षष्ठी
Aho! Shrutgyanam

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498