Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 471
________________ विभक्त्यर्थनिर्णये। , ४५३ समानकालिकतथा क्रिययोरन्वये क चित्खनाशकालिकतया क्रिययोरन्वये प्रयोज्य प्रयोजकमावेनाप्यन्वयः यथा “पठत्सु तेषु प्रतिभूपतीनलं विनि ट्ररोमाऽजनि शृरावती नलमि"त्यादौ प्रतिभूपतिपाठनल श्रवगायोः समानकालिकत याऽन्वयेऽपि प्रयोज्यप्रयोजकभावेनाप्यन्वयः .. यथा वा“गोविन्दे मथुरां याते व्य थन्ते गोपयोषित" दूत्योदौ गोविन्दगमनस्य स्वनाशकालिकतया गोपीव्यथायामन्वयेऽपि प्रयोज्यप्रयोजकभावेनाप्यन्वयः । एवं सूत्रे भावलक्षणमित्यत्र भावः स्वभाव: स्वरूपमिति यावत् तथा च स्वरूपस्य लक्षणं विशिष्टतया तापनमित्यपि सचार्थ: अत एव गुणान्यत्वे सति जातेः सत्त्वाहेत्यादी . न सप्तम्यनुपपत्तिः गुणान्यत्वसामानाधिकरण्येन विशेषणेन जाते: सत्ताया वा विशिष्टतया ज्ञापनमिति सप्तमी साधुरेव । अत्र शत्रन्तासधात्वर्थस्य वर्तमानकालत्तिसत्ताविशिष्टस्य तादात्म्येन गुणान्यत्वादावन्वयाद गणान्यत्वादिशब्दानन्तरसप्तम्या . अधिकरणवृत्तित्त्वमेवार्थस्तच्च जाती सत्तादौ वाऽन्वेति वर्तमानकालवत्तिसत्ताविशिष्टस्य तादात्म्यान्वयबलादेव गुणान्यत्वादिकालवर्तित्वस्यार्थत एव लाभात् न कालत्तित्वं सप्तम्यर्थ इत्यधिकरण वृत्तित्वम्वरूपसप्तम्यर्थलाभार्थमेव सतौतिशवन्तोपादानं न तु तदर्थस्य हेतुतावच्छेद केऽनुप्रवेश: सामानाधिकरण्येन गुणान्यत्वविशिष्ट जातित्वादेव तथात्वादिति दर्शितप्रयोगेऽपि सप्तम्युपपत्तिरिति । यत्तु शरदि पुष्यन्ति सप्तच्छदा इत्यादावुत्पत्तिरूपस्य जापनार्थमथ वा पुष्योत्पत्तिमत्त्व विशिष्टसप्तच्छदवा Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498