Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 469
________________ _ विभक्त्यर्थनिर्णये । - बोध्यः । कालार्थकेत्युपादानात् पुरुषेषु पाचकेषु व्रजतोति न प्रयोगः । कृदुपादानात् पुरुषेषु दृष्टचरेषु गच्छतौति न प्रयोगः । एवं गोषु दुद्यमानासु गत दूत्यादौ सप्तम्याः कालतित्वमर्थ: काले प्रकृत्यर्थस्य स्वसंबन्धिभावस्याधिकरणतया तत्प्रागभावाधिकरणतया तन्नाशाधिकरणतया वा यथायोग्यमन्वय: विद्यमानदोहनकर्मणां दुद्यमानशब्दार्थानां गोषु तादात्म्येनान्वयः तथाभूतानां गवा सप्तम्यर्थैकदेशे काले स्त्रकमकदोहनाधिकरणतया ऽन्वयः तथाभूतस्य सप्तम्यर्थस्य कालत्ति वस्यागमनादौ क्रियान्तरोन्वयः तथा च विद्यमानदोहनकर्माभिन्नानां गवां स्वकर्मकदोहनाधिकरणं यः कालस्तद्वत्त्यतीतं यदागमनं तत्कर्तेत्यन्वयबोध: कर्मपारतन्व्येण भासमानाया दोहनक्रियया आगमनेऽपि कालघटितपरम्परयान्वयः विशिष्टान्वयसामग्रीबलात् क्रियायां परम्परया विशेषणत्वमेवोपलक्षकत्वमिति । एवं गोषु धोक्ष्यमाणासु दुग्धासु वागत इत्यादौ सप्तम्यर्थे कदेशे काले गवादेः स्वकर्मकदीहनस्य प्रागभावाधिकरणतया नाशाधिकरणतया वाउन्धयः पूर्ववदन्वयबोधः । प्रकृते दोहनादौनां विद्यमानत्वभावित्वातीतत्वानि क्रियाऽन्तरकालवर्तमानत्वतथाविधका लवृत्तिप्रागभावप्रतियोगिकालवर्तिवतथाविधकालत्तिनाशप्रतियोगिकालवर्तित्वानि बोध्यानि न तु प्रयोगाधिकरण कालघटितानि वर्तमानत्वादोनि तथासति भागत इत्यत्र निष्ठार्थातीतत्वादेरनम्बयप्र. सङ्गात् । एवं “नष्टेषु धार्तराष्ट्रषु दौणिः सुप्तान न Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498