________________
_ विभक्त्यर्थनिर्णये । - बोध्यः । कालार्थकेत्युपादानात् पुरुषेषु पाचकेषु व्रजतोति न प्रयोगः । कृदुपादानात् पुरुषेषु दृष्टचरेषु गच्छतौति न प्रयोगः । एवं गोषु दुद्यमानासु गत दूत्यादौ सप्तम्याः कालतित्वमर्थ: काले प्रकृत्यर्थस्य स्वसंबन्धिभावस्याधिकरणतया तत्प्रागभावाधिकरणतया तन्नाशाधिकरणतया वा यथायोग्यमन्वय: विद्यमानदोहनकर्मणां दुद्यमानशब्दार्थानां गोषु तादात्म्येनान्वयः तथाभूतानां गवा सप्तम्यर्थैकदेशे काले स्त्रकमकदोहनाधिकरणतया ऽन्वयः तथाभूतस्य सप्तम्यर्थस्य कालत्ति वस्यागमनादौ क्रियान्तरोन्वयः तथा च विद्यमानदोहनकर्माभिन्नानां गवां स्वकर्मकदोहनाधिकरणं यः कालस्तद्वत्त्यतीतं यदागमनं तत्कर्तेत्यन्वयबोध: कर्मपारतन्व्येण भासमानाया दोहनक्रियया आगमनेऽपि कालघटितपरम्परयान्वयः विशिष्टान्वयसामग्रीबलात् क्रियायां परम्परया विशेषणत्वमेवोपलक्षकत्वमिति । एवं गोषु धोक्ष्यमाणासु दुग्धासु वागत इत्यादौ सप्तम्यर्थे कदेशे काले गवादेः स्वकर्मकदीहनस्य प्रागभावाधिकरणतया नाशाधिकरणतया वाउन्धयः पूर्ववदन्वयबोधः । प्रकृते दोहनादौनां विद्यमानत्वभावित्वातीतत्वानि क्रियाऽन्तरकालवर्तमानत्वतथाविधका लवृत्तिप्रागभावप्रतियोगिकालवर्तिवतथाविधकालत्तिनाशप्रतियोगिकालवर्तित्वानि बोध्यानि न तु प्रयोगाधिकरण कालघटितानि वर्तमानत्वादोनि तथासति भागत इत्यत्र निष्ठार्थातीतत्वादेरनम्बयप्र. सङ्गात् । एवं “नष्टेषु धार्तराष्ट्रषु दौणिः सुप्तान न
Aho! Shrutgyanam