Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
ट
विभक्त्यर्थनिर्णये ।
४३१ कूणां दुरापार्थं त्वदधौना हि सिद्धय” इत्यच"अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम्" इत्यत्र च खलर्थयोगे कर्तरि न षष्ठी किं तु शेषे । स च दुरोप सिद्धौ वा दुर्वचे विस्मये वाऽन्वेति । विश्वस्य गोप्ता भुवनस्य कर्तेत्यादौ दृचो योगे कर्मणि षष्ठी साधुरेव । “गवुल्तचाविति सूत्रेण सामान्यत: कर्तरि खुलतचोविधानात् । तचः तन्प्रत्याहारान्तर्भावविरहात् न चैवं “न लोक"तिसूत्रे तनो ग्रहणं व्यथं सर्वत्र तचैव षष्ठापपत्तेरिति वाच्यम् । तचशततनां स्वरे भेदात् छन्दसि शततुनोः प्रयोगे षष्ठीनिषेधार्थत्वात् । शाब्दिकास्तु कर्तकर्मणोः कृती"ति षष्ठीविधिरनित्य एव । “तदहमिति निर्देशात् । अत एव धायैरामोदमुत्तममि"ति भट्टिकाव्यं संगच्छते। अतएव निषेधोऽप्यनित्यः इक्ष्वाकूणामित्यादिदर्शितप्रयोगादित्याहुः । तन्मन्दम् "तदहमि"तिनिर्देश तदित्यव्ययस्य लुप्तषष्ठयन्तत्वात्तथैव साहचर्यात् “तत्र तस्येवे"ति पूर्वसत्रण मप्तम्यन्तषष्ठयन्ताभ्यामिवार्थे वतेविहितत्वात् । काशिकात्तौ तु तदितिहितीयासमर्थादहतीत्येतस्मिन्नर्थ वतिप्रत्ययो भवतीतिव्याख्यातं तत्राहतीतितिङन्तानुरोधेन हितौयासमर्थादित्युक्तम् । वस्तुतस्तस्यतिषष्ठीसमर्थादहमित्यर्थे वतिः प्रत्ययो भवतौतिव्याख्यानमुचितमिति धायैरामोदमित्यादौ प्रकरणादिना भविष्यत्त्वावगमात् । णप्रत्ययस्थाकारेण योगेन षष्ठौ न चाकारयोगे कुत: षष्ठीनिषेध इति वाच्यम् अकेनोरिति सूत्रे ऽकारस्यापि ग्रहणात् । अकश्च अश्च अकाः अकाश्च दून् च अकेनौ तयोरित्याकारग्रहणात् ।
Aho ! Shrutgyanam

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498