Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 456
________________ सप्तमीविभक्तिविचारः । अथ सप्तमौ । ज्योस्सुप इति त्वयः प्रत्ययाः । अत्र ङकारः पकारश्चानुबन्धः क्व चिदप्यश्रूयमाणत्वान्न वाचकताकुचिप्रविष्ट इति । सरसि सरसोः सरःसु वा सञ्चरतीत्यादौ श्रूयमाणत्वादिकारस्येवेन ओसस्तश्वेन सो: सुत्वेन वाचकत्वम् । अनुशासन सिहश्च सप्तम्या अर्थः । अनुशासनं च" सप्तम्यधिकरणे चेति चकारात् दूरान्तिका - र्थकशब्देभ्योऽपि सप्तमौ भवति यथा दूरे विप्रकृष्टे सविधे अन्तिके इत्यादौ तत्राधिकरणमधिकरणत्वमाधेयत्वं वा सप्तम्या अर्थ इति वक्ष्यते । श्रधिकरणपद सङ्केतग्राहकं पूर्वमुक्तम् । “आधारोऽधिकरण" मिति सूचं क कर्मधारा क्रियाया आधारो अधिकरणसंज्ञः स्यादित्यर्थकम् | अनभिहितेऽधिकरणे सप्तमो भवति प चनी स्थालीत्यादौ न सप्तमी । अधिकरणादेः सप्तम्यर्थस्य कर्तृकमन्यतरद्दारकस्यैव क्रियायामन्वयात् कारकत्वं न तु कारकान्तरधारकाधिकरणस्य क्रियायामवयोऽभ्युपेयते । यदाहुः । ४३६ 0 कर्तृक संव्यवहितत्मसाक्षाद्दारय क्रियाम् । उपकुर्वक्कियासिद्धी शास्त्रेऽधिकरणं स्मृतम् ॥ इति उपकुर्वक्किया सहकारि निरधिकरणयोः ककर्मणोः क्रियासिद्ध्यनुपार्जकत्वादधिकरणस्य क्रियासिद्दिसहकारित्वं न च गगनमस्ति गगनं जानानिरधिकरणस्य कर्तः कर्मणश्च क्रियासिद्ध्यं पयोगित्वान्नेदं युक्तमिति वाच्यम् । कालाधिकरणस्य गगनादेः सत्तादिक्रियाकर्तृत्व कर्ममयोगित्वाद् इदानों Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498