Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
सप्तमीविभक्तिविचारः। च्यम् । अधिकरणत्वादावपि तुल्यत्वात् यदि चाधिकरणत्वादेर्नानासंसर्गावच्छिन्नाधेयत्वेन संबन्धेनान्वय इति मन्यते तदाऽऽधेयत्वमेव सप्तम्यर्थस्तस्य कर्ट घटितपरम्परावच्छिन्नाधेयत्वीय स्वरूपेण संबन्धेनान्वय इति नानुपपत्तिः वृत्त्य नियामकसंबन्धस्य प्रतियोगिताऽनवकेदकत्वमतेऽधिकरणत्वादेः सप्तम्यर्थत्वं न युज्यते गेहे न पचति पत्ता वेत्यादौ निषेधप्रतीत्यनुपपत्तरित्यादिकं हितीयोविवरणे दर्शितम । फलव्यापारयोः खाश्रयसंबन्धावच्छिन्नाधेयत्वस्य सप्तम्यर्थस्यान्वयोऽभ्युपेयते खाश्रयसंबन्धस्तु व चित्संयोगः यथा कट पास्ते चैव इत्यादौ क संयोगः स्वाल्यामोदनं पचतीत्यादौ कर्मसंयोगः क चित्ममवायः यथा घटे रूपमस्तोत्यादौ कटं समवायः असुमिन् गां विक्रीणीत इत्यादौ कर्मगो गो: स्वामित्वं तथा घटे नौलरूपं करोतीत्यादौ कर्मसमवायः क चित्कालिकषिशेषणता यथा पौर्णमास्यां चन्द्र ग्रसते राहुरित्यादौ कट कर्मणोः कालिकविशेषणता यथा क चिद् विषयता इच्छा मोक्षेऽस्तीत्यादौ कर्ट विषयता घटे चाक्षुषं जनयति सूते वा चक्षुष्मानित्यादौ कर्मविषयता क चिदन्यादृशोऽपि स्वाश्रयसंबन्धः प्रयोगानुसाराबोध्य: । अपादानादेः फलव्यापारयोरनधिकरणत्वात्तदधिकरणनिरूपितस्य दर्शितसं. बन्धावच्छिन्नाधेयत्वस्याप्रसिद्ध रपादानाद्यधिकरणस्य म कारकत्वमित्यतः क कर्मणोरेवाधिकरणयोः कारकत्वमाचार्या मन्यन्ते । गुरुचरणास्तु कटे आस्ते चैत्र इत्यादी संयोगावच्छिन्नमाधेयत्वं कट निष्ठ स्थाल्या
Aho ! Shrutgyanam

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498