Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 460
________________ ४४० सप्तमीविभक्तिविचारः । त्यादौ याचिककर्मताकपरिगमनकर्ता वाक्यार्थ: । पानाती छन्दसि छन्दो वेत्वादाबप्य नया रीत्याऽम्बयो बोध्या । भाम्नानं कथनम् । इष्टादिगण: काशिकारत्तौ द्रष्टव्य इति। इति विभत्तवर्धनिर्णये कारकसप्तम्यर्थनिर्णयः । नामार्थान्बयिनः दर्शितान्ये क्रियान्वयिनश्च सप्तम्यर्था अकारकतया संजायन्ते तत्र सातम्यधिकरणे चे"ति सूबे चकारः दूरान्तिकार्यकशब्देश्य इव कर्ट कर्माघटितेनापि संबन्धेनाधिकरणेऽवच्छिन्नाधेयत्वे वा सप्तमी विधत्ते अत एव भूतले घट इत्यादौ न सप्तम्यनुपपत्तिः।। यत्तु भूतले घट इत्यादावस्तीतिक्रियाध्या हारेण सप्तस्युपपत्तिरिति शाब्दिकैरुक्तं तदसत् गिरौ वृक्षामि गच्छति विग इत्यादावध्याहारस्य कर्तुभशक्यत्वात् पञ्चम्यन्तार्थस्य तिजथें कट त्वेऽन्वयस्थाव्युत्पन्नत्वात् । श्रत एव"वैदर्भी केलिशैले मरकत शिखरादुत्थितैरंशुदभैरि"त्यादौ न सप्तम्यनुपपत्ति: न चोत्थानक रधिकरणं शैल इति शाम । मत उत्थानाधिकरणमूई देश एव न हि शैल: शिखरादूी भवतीति संबन्धमाबावच्छिन्नमाधेयत्वं सप्तम्यर्थः मोऽधिकरणपदोपादानात्तव स्वाश्रयसंबन्धावच्छिन्नमाधेयत्वं क्रियान्वयिकारकतयोपियत इति तु परमार्थः । एवं भूतले घट दू- ' खादौ संयोगावच्छिन्नमाधेयत्वं सप्तम्यौँ घटादावम्वति तथा च भूतलतिवट इत्यादिरवियबोध: । घटे रूपमित्यादौ समबायावच्छिन्नं स्फटिके जवालौहित्यमित्यादौ परम्परासंबन्धावच्छिन्नमाधेयत्वं सप्तग्यर्थः । Ano ! Shrutgyanam

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498