________________
४४०
सप्तमीविभक्तिविचारः । त्यादौ याचिककर्मताकपरिगमनकर्ता वाक्यार्थ: । पानाती छन्दसि छन्दो वेत्वादाबप्य नया रीत्याऽम्बयो बोध्या । भाम्नानं कथनम् । इष्टादिगण: काशिकारत्तौ द्रष्टव्य इति।
इति विभत्तवर्धनिर्णये कारकसप्तम्यर्थनिर्णयः । नामार्थान्बयिनः दर्शितान्ये क्रियान्वयिनश्च सप्तम्यर्था अकारकतया संजायन्ते तत्र सातम्यधिकरणे चे"ति सूबे चकारः दूरान्तिकार्यकशब्देश्य इव कर्ट कर्माघटितेनापि संबन्धेनाधिकरणेऽवच्छिन्नाधेयत्वे वा सप्तमी विधत्ते अत एव भूतले घट इत्यादौ न सप्तम्यनुपपत्तिः।। यत्तु भूतले घट इत्यादावस्तीतिक्रियाध्या हारेण सप्तस्युपपत्तिरिति शाब्दिकैरुक्तं तदसत् गिरौ वृक्षामि गच्छति विग इत्यादावध्याहारस्य कर्तुभशक्यत्वात् पञ्चम्यन्तार्थस्य तिजथें कट त्वेऽन्वयस्थाव्युत्पन्नत्वात् । श्रत एव"वैदर्भी केलिशैले मरकत शिखरादुत्थितैरंशुदभैरि"त्यादौ न सप्तम्यनुपपत्ति: न चोत्थानक रधिकरणं शैल इति शाम । मत उत्थानाधिकरणमूई देश एव न हि शैल: शिखरादूी भवतीति संबन्धमाबावच्छिन्नमाधेयत्वं सप्तम्यर्थः मोऽधिकरणपदोपादानात्तव स्वाश्रयसंबन्धावच्छिन्नमाधेयत्वं क्रियान्वयिकारकतयोपियत इति तु परमार्थः । एवं भूतले घट दू- ' खादौ संयोगावच्छिन्नमाधेयत्वं सप्तम्यौँ घटादावम्वति तथा च भूतलतिवट इत्यादिरवियबोध: । घटे रूपमित्यादौ समबायावच्छिन्नं स्फटिके जवालौहित्यमित्यादौ परम्परासंबन्धावच्छिन्नमाधेयत्वं सप्तग्यर्थः ।
Ano ! Shrutgyanam