________________
.
विभक्त्यर्थनिर्णये । मोदनं पचतीत्यादी संयोगावच्छिन्नमाधेयत्वं कर्मनिठं सप्तम्यर्थः कर्ट कर्मनिष्ठयोराधे यत्वयोः सामानाधिकरण्येन संबन्धेन व्यापारफलयोरन्वम दूत्यपादानादिनिष्ठाधेयत्वस्य सामानाधिकरणयेन धात्वर्थेऽन्वयासम्भवान्नापादानाद्यधिकरणस्य कारकत्वमिति एवमाधेयत्वं क चिदाख्यातोपस्थापित कालावच्छिन्नं सप्तम्या प्रत्याय्यते यतो गेहान्निगत्य प्राङ्गणे पचमाने चैवे गेहे चैत्रः पचतौति न प्रयोगः व चिदन्यकालावच्छिन्नमप्याधेयत्वं तथा यथा भाविनौं चैत्राधिकरण तामभिमन्धाय चैवो ग्रामे गच्छतौति प्रयुज्यते। भातपे तिछतौत्यादौ घातपपदमातपसंयुक्तदेशपरमतो नानुपपत्तिः सविषयकार्थधातुयांग विशेष्यतानिरूपित प्रकारत्वस्वरूपं वैज्ञानिकमाधेयत्वं सप्तम्यर्थः यथा शुक्ती रजतत्वं जानातीत्यादौ शक्तिनिष्ठविशेष्यतानिरूपितप्रकारत्वं रजतत्वाद्यात्मककर्मघटितपरम्परया ज्ञानादावन्तौति पदवाक्यरत्नाकरे प्राहुः । सप्तमौ विधाने "तस्येविषयस्य कर्मण्युपसख्यानमिति वार्तिकं तान्तप्रकतिन प्रत्यययोगे कर्मणि सप्तमी विधत्ते । कर्मणि मप्तमी विधानं नित्यमित्येके । वैकल्पिकमित्यन्ये । पधौती वेदेषु वेदान्बेत्यादौ “दृष्टादिभ्यश्चे"ति सूत्रेण विहितस्य तद्विनिप्रत्ययस्य कर्ताऽर्थः सप्तमौद्वितीययोः कमत्वमर्थस्तथा च वेदकर्मताकाध्ययनकर्तेत्यन्वयबोधः । एवमिष्टी सुरेषु सुरान्वेत्यादौ संप्रदानत्वस्वरूपं कर्मत्वं सप्तमौहितीययोरर्थस्तथा च सुरसंप्रदानताकयजनकर्तत्यन्वयबोधः । परिगणितो याज्ञिक याज्ञिकं वे
Aho ! Shrutgyanam