Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 466
________________ ४४८ सप्तमीविभक्तिविचारः । ला आसते । भोजनकर्तृत्वस्वरूपकारकत्वस्याहता ऋ-" द्धानां तरण कर्तृत्वस्याहता सदाह्मणानां च प्रप्तिबैव । सप्तम्या: समान कालिकत्वमर्थ श्रासने धात्वर्थे न्वेति । तब भुञ्जान ऋविशिष्टसमानकालिकत्वं विशेषणभोजनसमान कालिकत्वमप्यादाय पर्यवस्यति विशिष्टान्वय बलात् तथा च भुञ्जाम ऋद्धसमान कालिकासनक प्रो दरिट्रा इत्यादिरन्वयबोधः । ब्राह्मणेषु पुज्यमानेषु सट्रास्तिरक्रियन्ते इत्यादावर्हाणां कर्मत्वे सप्तमी बोध्या अनहींणामकारकत्वे यथा दरिद्र ष्वासोनेषु ब्राह्मणास्तरन्ति तरणं तु सत्यनुकूल वैदिक कर्म तविपर्यये यथा ऋड्वेष्वासोनेषु दरिद्रा भुञ्जते ब्राह्मणेप्रवासीनेषु वृषलास्तरन्नीत्यादौ दर्शितरीत्याऽऽसनभोज नयोरासनतरण यो: समान कालिकत्वं प्रतीयते । अत्र “यस्य च भावेने तिसूत्रेणैव क्रियवो: समानकालिकत्वं जाप्यते अतो व्यर्थमेवेदं वार्तिकमिति । यदि च कटवेष भुञ्जानेषु दरिद्रा अासत इत्यादौ ऋभुञ्जाजसमानदेशत्वं समाने प्रतीयमानं विशिष्टान्वयबलाद्.भोजनसमानदेशत्वमपि आसने प्रत्याययति तदा क्रिययोः समानदेश व प्रतौति फलकतया नास्य वार्तिकस्य वैयर्थ्यमिति । "निमित्तात्कर्मयोगे सप्तमी वक्तव्य"ति वातिक कर्मयोगे सति निमिल्लवाचकपदात्सप्तमी भवतीत्यर्थकं निमित्त सप्तमौं विदधाति । कर्म धात्वर्थफलवत् तस्य योगः क चित्समवायः क चित्संयोगः हौपिन: कर्मणा: चर्मणि समवायः । कुञ्जरस्य कर्मणाः दन्तयोः संयोग इति शाब्दिकाः । यस्य प्राप्तिः क्रियाफलं त Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498