________________
सप्तमीविभक्तिविचारः । अथ सप्तमौ ।
ज्योस्सुप इति त्वयः प्रत्ययाः । अत्र ङकारः पकारश्चानुबन्धः क्व चिदप्यश्रूयमाणत्वान्न वाचकताकुचिप्रविष्ट इति । सरसि सरसोः सरःसु वा सञ्चरतीत्यादौ श्रूयमाणत्वादिकारस्येवेन ओसस्तश्वेन सो: सुत्वेन वाचकत्वम् । अनुशासन सिहश्च सप्तम्या अर्थः । अनुशासनं च" सप्तम्यधिकरणे चेति चकारात् दूरान्तिका - र्थकशब्देभ्योऽपि सप्तमौ भवति यथा दूरे विप्रकृष्टे सविधे अन्तिके इत्यादौ तत्राधिकरणमधिकरणत्वमाधेयत्वं वा सप्तम्या अर्थ इति वक्ष्यते । श्रधिकरणपद सङ्केतग्राहकं पूर्वमुक्तम् । “आधारोऽधिकरण" मिति सूचं क कर्मधारा क्रियाया आधारो अधिकरणसंज्ञः स्यादित्यर्थकम् | अनभिहितेऽधिकरणे सप्तमो भवति प चनी स्थालीत्यादौ न सप्तमी । अधिकरणादेः सप्तम्यर्थस्य कर्तृकमन्यतरद्दारकस्यैव क्रियायामन्वयात् कारकत्वं न तु कारकान्तरधारकाधिकरणस्य क्रियायामवयोऽभ्युपेयते । यदाहुः ।
४३६
0
कर्तृक संव्यवहितत्मसाक्षाद्दारय क्रियाम् । उपकुर्वक्कियासिद्धी शास्त्रेऽधिकरणं स्मृतम् ॥ इति उपकुर्वक्किया सहकारि निरधिकरणयोः ककर्मणोः क्रियासिद्ध्यनुपार्जकत्वादधिकरणस्य क्रियासिद्दिसहकारित्वं न च गगनमस्ति गगनं जानानिरधिकरणस्य कर्तः कर्मणश्च क्रियासिद्ध्यं पयोगित्वान्नेदं युक्तमिति वाच्यम् । कालाधिकरणस्य गगनादेः सत्तादिक्रियाकर्तृत्व कर्ममयोगित्वाद् इदानों
Aho ! Shrutgyanam