________________
विभक्त्यर्थनिर्णये। मगनम स्तौदानौं गगनं जानातीतिप्रत्ययात् । न चैवं काशीस्थी राजा मथुरायां ब्राह्मणेभ्यो ददाति गिरौ वृक्षात्यामधो गच्छतोत्यादौ संप्रदानापादानाधिकरणयोः क्रियाविषयक प्रतीतिविषयत्वात् क्रियायां कुतो नान्वय इति वाच्यम् । निर्वयंविकार्ययोरेव कर्मणोः कट त्वविवक्षायां कर्मवज्ञावस्येव कट कर्माधिकरणयोरेव क्रियायामन्वयस्थाचार्यैरव्यपंगमात् तखात्कट - कर्मान्यतरहाराधिकरण क्रियान्वयित्वात् कारकमिति । एवं कटे प्रास्ते चैत्र: गेहे पति मैत्र इत्यादी कर्टघटितपरम्परासंसर्गावच्छिन्नमाधेयत्वं सप्तम्यर्थस्तच्च प्रकृत्यर्थविशेषितं व्यापारीन्वेति स्थाल्यामोदनं पचति चैनः तरौ फलं गच्छति शकुनिः इत्यादौ कर्मघटितपरम्परासंसर्गावच्छिन्नधेियत्वं सप्तम्यर्थस्तच्च प्रकृत्यर्थविशेषितं फलेऽन्वेति । ननु दर्शिततत्तत्संसर्गावच्छिन्ननानाविधाधेयत्वस्य सप्तम्यर्थत्वे गौरवाद् अधिकरणमेव सप्तम्यर्थो लाघवात् प्रधिकरणस्य खनिरुपितेन तत्तसंसर्गावच्छिन्नाधेयत्वेन संबन्धेन फलव्यापारयोरन्वयान्युपगमान्नानुपपत्तिरिति शाब्दिकमतमेव सम्यगिति चेन्मैवम् । अधिकरणताविशिष्टस्याधिकरणस्य तथात्वे गौरवादाधेयत्वस्य तथात्वे लाघवादिस्यादेहितीयाविवरणे दर्शितत्वात् न चाधिकरणतात्वस्याखगडोपाधितया शक्यतावच्छेदकलाघवादधिकरणत्वस्य तथात्वमस्त्विति वाच्यम् । परम्परान्वयिनोऽधिकरणत्वस्यापेक्षया साक्षादन्वयिन श्राधेयत्वस्यैव तथोत्वौचित्यात् । न च नानासंसर्गावच्छिन्नवस्याधेयत्वे प्रवेशागौरवमिति वा
Aho ! Shrutgyanam