________________
४३४
षष्ठीविभक्तिविचारः। न्तते तस्यै कुनखं जायते यथा वा अहल्यायै जार इत्यादौ अत्र चतुर्थ्याः संबन्धोऽर्थ: कुनखादावन्वेति । लोके तु । तस्याः कुनखम् अहल्याया जार इत्यादी षध व साधुरिति । अतसर्थप्रत्यययोगे षष्ठों विधत्ते . "षध्यतसर्थ- .. प्रत्ययेने"ति सूत्र दक्षिणोत्तराभ्यामतसुजित्यनेनातसुज विधीयते पत एवातसजा ये प्रत्ययास्तैोगे षष्ठौ भवतीत्यर्थकम् । ग्रामस्य दक्षिणत उत्तरतो वा नदोत्यत्र षष्ठ्याः पूर्वोत्तमवधिमत्त्वमर्थों दक्षिणादावन्वेति । सप्तम्यन्तादिभ्यो विधानादतसर्थप्रत्ययानामाधेयत्वमर्थो नद्यादावन्वेति । तथा च ग्रामावधिकदक्षिणदेशविख्यटत्तिनंदोत्यादिरन्वयबोधः । विन्ध्याइक्षिणत इत्यादौ विध्यमारभ्येतिल्यबन्तलोप पञ्चमी बोध्या पुर अध इत्यत्रासिप्रत्ययः । पुरस्तात् अधस्तादित्यनास्तातिप्रत्ययः । नगरस्य पुरः पुरस्ताहा पारामः पर्वतस्याधी अधस्ताहा काननम् उपरि उपरिष्टादितिनिपातयोर्योगे पर्वतस्योपर्यपरिष्टाहा मेघः । पञ्चादितिनिपातयोगेऽपि चपस्य पश्चादुपविशामः । ततः पश्चात्स्य त" इति भाष्यप्रयोगात् पश्चाच्छब्दयोगे पञ्चयपि दर्शितरीत्या सर्वत्रावयो बोध्यः । एनबन्तयोगे द्वितीयां ज्ञापयति । “एनपा द्वितीया" इति सूत्रम् । एन प्रत्यययोगे द्वितीया विभक्तिर्भवतीत्यर्थक षष्ठ्यपौष्यते"इतीष्ट्या षष्ठ्यप्येनपा योगे भवति । ग्राम ग्रामस्य वा दक्षिणेन नदी ग्रामं ग्रामस्य वीत्तरेगा नदौत्यादौ द्वितीयाषष्ठयोरवधिमक्त्वमर्थः । एनप्प्रत्ययस्थाधेयत्त्वमर्थः पूर्ववदन्जय: "तत्रागारं धमपतिगृहादुतरणास्मदीयं दूराल्लभ्यं सुरपतिधनुचा
Aho! Shrutgyanam