Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
पञ्चमीविभक्तिविचारः ।
योऽर्थस्तत्कारकमपादानसंज्ञ' भवतीत्यर्थकम् । प्रभवः प्रकाशनाधिकरगां भवनं प्रथमः प्रकाश: हिमवतो गङ्गा प्रभक्तौत्यत्र पञ्चम्या अधिकरणत्वमाधेयत्वं वाऽर्थः प्रभवत्यर्थे प्रथमप्रकाशे ऽन्वेति हिमवदृत्तिप्रथमप्रकाशवती गगेत्यन्वयबोध इति वदन्ति । सबन्धाधीनत्वं पञ्चम्यर्थः धात्वर्थे प्रथमप्रकाशेऽन्वतोत्यन्ये । दर्शनयोग्यत्वाभावावच्छेदकदेशाव्यवहितदेशावच्छेदेन दर्शनयोग्यत्वं प्रकाशः प्रभवत्यर्थः द्वितीयदेशान्वयितादात्म्यं पम्यर्थस्तथा च हिमवदभिन्नो यो दर्शनयोग्यत्वाभाबावच्छेदकदेशाव्यवहित देश प्तदवच्छिन्न दर्शनयोग्यताबतौ गङ गेति वाक्यार्थ इति गुरुचरणाः । वस्तुतस्तु प्रथमप्रकाशः प्रभवत्यर्थो न सम्भवति प्रकाशे दर्शनखरूपे ज्ञानसामान्यखरूपे वा प्रथमत्वस्यासम्भवात् । तथा ' हि तत्प्रागभावाधिकरणसमयवर्तित्वं तत्प्रथमत्वं तच्च प्रकृते न सम्भवति हिमवदन्यदेशे प्रकाशस्यापि प्रकाशान्तरप्राग्भावाधिकरणसमयवर्तित्वात् न चात्र सजातौयाधिकरणसमयध्वंसानधिकरणसमय वर्तित्वं
३६२
प्रथ
मत्वं तच्च प्रथमप्रकाश एव द्वितीयादिप्रकाशस्य प्रथमप्रकाशाधिकरणसमयध्वं साधिकरणसमय वर्तित्वान्न तत्वमिति वाच्यं दर्शनस्वरूपाणां ज्ञानस्वरूपाणां वा प्रकाशानामनादौ संसारे दर्शनाधिकरणसमय ध्वंसाधिकरणसमयवर्त्तित्वात्प्रथमत्वाप्रसिद्धेः । न च गङगाविषयकत्वेन प्रकाशस्य सोजात्यं विवक्षणीयमतो नाप्रसिद्धिरिति वाच्यं हिमवद्गङ गासंबन्धात्प्राग्वर्तिनां जनानां गङ्गोपनीतभानादिसम्भवादप्रसिद्दितादव
Aho! Shrutgyanam

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498