Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
पञ्चमीविभक्तिविचारः। विधिकपश्चिमदेशव्यापकत्वं च पृष्ठौ प्रतीयते पारभ्यान्तवाक्य पूर्ववत्तात्पर्यग्राहकमेवेति बदन्ति । तदपि चिन्त्यम् । आशैशवादधौतमायौवनादित्यादी योवनोत्तरकालपूर्वीभूतशेशवपूर्वकालोत्तरकालव्यापकत्वस्याध्ययने विरहात् तादृशानध्यायरोगादिकालेऽध्ययनबिरहादिति तस्मात्संबन्धिसंवन्धाभावः संबन्धइतरसंबन्धश्चाभिविधिराडोऽर्थः संबन्ध्यन्वयिनिरूपितवमितरान्वयिप्रतियोगित्वं च पञ्चम्यर्थ आपरमाणोः पृथिवीत्यादौ परमाणुतादात्म्यवतो जलादिपरमाणोस्तादाम्याभाव: पार्थिव परमाणुतादाम्यं पार्थिवपरमाभिन्नघणुकादितादात्म्यं च पृथिव्यां प्रतीयते याहशसंबन्धस्याभावो भासते तादृश एव संबन्ध इतरसंबन्धश्च भासते अतः समुद्रसंयुक्तशैवालतादात्म्याभावसमुद्रसमकालिकन्वसमुद्रेतरशदवत्तादात्यानां गगने सत्त्वेऽपि प्रासमुद्रागगनमिति न प्रयोगः न वा गगनममवेतशब्दतादात्म्याभावगगनतादात्म्यगगनेतरटथिव्यादिसमकालिकत्वानां गगने सत्यापि आगगनागगनमितिप्रयोगः । आचैत्राच्छोतं भवतीत्यत्र उत्तरकालाधयत्वस्याभाव आधयत्वमितराधेयत्वं चाङोऽर्थः उत्तरत्वं ध्वंसाधिकरणत्वं बोध्यं पञ्चम्याः प्रतियोगित्वं निरूपितत्वं चार्थ: प्रतियोगित्वध्वंसेतरत्वयोर्निरूपितत्वमाधयत्वेऽन्वेति प्राधेयत्वं तु कालिकविशेषणतावच्छिन्नं बोध्यं तथा च चैत्रप्रतियोगिताकोत्तरकालाहत्तिचैत्रवृत्तिचैवेतरकालत्ति शीतं तसवनं वा वाक्यार्थः । शाप्रयागादन्तर्वेदिरित्यादी पूर्वदेशतादात्म्याभावस्ता
Aho ! Shrutgyanam

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498