Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
विभक्त्यर्थनिर्णये ।
-४२१
पपत्तिरन्वये तु तेनैव कर्माकाङ्क्षा विच्छित्तेः कटादेः कर्मतया तत्राग्गया संभवः सूत्रे कृतीतिव्यर्थं षट्यप्रसक्तः कर्मणोऽभिधानात् । अत्रापि कटमिति द्वितीयाऽनुपपत्तिश्वेति चेत् । अत्र शाब्दिकाः । कृतमिति भावक्तान्तमविवचितकर्मकं पूर्वशब्देन समासमासाद्य कर्तृत चितस्य प्रकृतिर्भवतीति कृतपूर्वीशब्दमिदः प्राक्कालिक - करणकर्त्ततिशाब्दबोध मर्जयति तत्र भावक्तान्तकार्ये कटकर्मत्वस्यान्वय इति वदन्ति । अत्र गुरुचरणाः । भावतान्ते कर्मान्वयो न युज्यते । अविवचितकर्मणा एव भावप्रत्ययाद् अन्यथा गतं गम्यते वेत्यादौ भावप्रत्ययान्ते ग्राममिति द्वितीयान्तार्थस्य ग्रामकर्मकत्वस्यान्वयप्रसङ्गात् । कर्मणो विवक्षायां भावप्रत्ययस्य विवचायां कर्मान्वयस्याव्युत्पन्नत्वात् किं च कृतपूर्वीत्यa कृञयें कर्मान्वयोपगमे कृतौत्यनेन कथं कर्मषष्ठीबारणं निष्ठापर्युदामानुसरणे तु किं कृतोत्युपादानेन तस्मात्कृतपूर्वोत्यत्र कृतादिपदार्थपरित्यागेन तडितस्य प्राककालिकभावनावानर्थः । यदि च पक्वपूर्वी वेदानित्यादेः पर्यायत्वमाशङ्क्यते तदा पाकादिभावनावानेव तद्धितार्थः । तहितार्थैकदेशे पाकादौ षठ्यर्थकर्मत्वान्वयवारणाय सूत्रे कृतौत्युपादानम् । ननु विग्रहे समासे च विवचितस्यापि निष्ठार्थस्य कर्तृत हितोत्पत्तौ सत्यां निष्ठाया अविवचाया निरर्थकत्वं युज्यते न तु धातोरतो धात्वर्थे तदुपहितत हितार्थ भावनायां वा कर्मान्वयः सम्भवति तावतैव कृतीत्युपादानसार्थक्यं किं तहितानां पाकादिनानाभाव नावदर्थं कतया नानार्थताऽभ्युपगमेनेति
Aho ! Shrutgyanam
-

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498