Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
षष्ठीविभक्तिविचारः। - क्रिया संबध्यते तहत् क तपूर्व्यादिषु स्थिता ।
का कर्ट मंचकेन क्रिया भावना तहता योगः तहदेकदेशभावनायामन्वयः अविग्रहा प्रधानकारकान्वयिनीति तदर्थ इति वदन्ति । तच्चिन-यं क तशब्दार्थस्य करणकर्मणास्तहितार्थभावनायामन्त्रये कटमिति हितीयान्तार्थस्यानन्ययापत्ते: एकाविरुद्धायां कर्मान्तरान्ययस्यानाकाशितत्वात् । कि च भावनायामेव कारकान्वय इति न सम्भवति ओदनस्य पाकः इत्यादौ षष्ठार्थकर्मणोऽनन्वयप्रसङ्गात्। भावक तां भावनाबोधकत्वविरहात् । तथात्वाभ्युगमे तु कर्मकर्तृभावनाभ्यां कर्मकौराक्षेपऽन भिहिताधिकारौययोः कर्मकर्तषष्योरनुपपत्तिप्रसङ्गात् । न चौदनस्य पाकः चैत्राय पाक इत्यादी शेषषष्ठीव कृद्योगषष्ठौ कर्मक कृत्सु चोपयत इति वाच्यम् । “उमय प्राप्तौ कर्मणी"ति सूत्रस्य निर्विषयकस्वायत्तेः न च करणादिकृत् तहिषय इति वाच्यम् । करणादिकतोऽपि भावनाबोधकत्वस्य विरहात् कर्ट कमणोरन्वयाप्रसक्त्या निर्विषयत्वतादवस्थात् करणादिभावनाया अतिरिक्ताया अप्यभ्युपगमे तत्वापि कर्तकमंगोरन्वयासंभवात् निर्विषकत्वतादवस्थ्यात् यदि च गुणानां चेतिन्यायेन भावनायां कारकत्वेनान्विते धात्वथें न कारकान्वय इत्येवाभ्युपेयते न तु घनाद्यन्तेन प्रधानवदुपस्थापिते तस्मिन्निति तदा भवतु भावकूदतार्थ षष्यर्थकारकान्वयः तावता न न: कापि क्षतिरति । ननु कृतपूर्वोकटमित्यादौ कृतशब्दार्थस्य करणाकर्मणस्तहितार्थभावनायामनन्वये सामार्थ्याट्ट वृत्त्यनु
Aho ! Shrutgyanam

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498