Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
विभक्त्यर्थनिर्णये।
છરરૂ मन्यन्त इत्याहुः । तच्चिन्त्य विग्रहवाक्ये विवक्षितकर्मकस्य रत्तिवावये सकर्मतयाऽदृष्टचरत्वादन्यथा शोभनं पचनमवेतिविग्रहाविवक्षितकर्मतया भावे ल्यट्प्रत्यये वचनशब्दस्य समासतद्धितयोः कर्मविवक्षायांतण्डुलं शोभनपचनवद्गृहमिति प्रयोगापत्तिः । यदपि प्रत्ययान्तराप्रकृतित्वं कृतो विशेषणं तदपि न सुन्दरं तण्डुलं पाकतरः तण्डुलं पाकवद्गृहमितिप्रयोगापत्तेच वस्तुतस्तु भावप्रत्ययमात्रस्याकर्म केभ्यो न विधानमोदनस्य भुक्तं तगडुलस्य पाक इत्यादी षष्ठ्यर्थकर्मत्वस्यानन्वयप्रसङ्गात् । कि तु भावे लकारस्यैव भावे चाकर्मकेभ्य इत्यनुशासनेन तद्विधावकार्मकेभ्य इत्यपादानात् । न चैवमोदनं भुक्तं तण्डुलं पाक इत्यादिकः कर्महितीयासमभिव्याहृतः प्रयोगः स्यादिति वाच्यं कृतिषण्या हितीथाऽपवादात् । एतदर्थमेव मूचे कृतील्युपादानमन्यथा सामान्यतः कर्मणि द्वितीयाषष्ठ्योरुभयो विधाने वैकल्पिकताऽऽपत्तेः । नन्वेवं कृतपूर्वोकटमित्यादौ निष्ठावरूपक द्योगस्यावैकल्यात् । कर्मणि षछीप्रसङ्गो द्वितीयाऽपवादप्रसङ्गश्च न च "न लोके तिसूत्रेण निष्ठायोगे षष्ठौनिषेधान्नैवमिति वाच्यं “नसके भावे उपसंख्यानमिति वार्तिकेन भावे क्तस्ययोगे षष्ठीप्रतिप्रसवादिति चेन्मैवं सूबे क तीत्यत्र क त्पदस्य विशेषपरत्वात् । तथा हि कत्यकृतिकत्वेन विहितस्य प्रत्ययस्य प्रक तिभूतो यः कत् तद्योग एव कट कर्मणे षष्ठीविधान “सपूर्वाच्चे तिसूत्रेणेनिप्रत्ययविधाने पूर्वशब्दस्य सपूर्वकत्वं तान्तशब्दपूर्वकत्वमेवान्यथा कुड्यपूर्वीत्यादि
Aho! Shrutgyanam

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498