________________
षष्ठीविभक्तिविचारः। - क्रिया संबध्यते तहत् क तपूर्व्यादिषु स्थिता ।
का कर्ट मंचकेन क्रिया भावना तहता योगः तहदेकदेशभावनायामन्वयः अविग्रहा प्रधानकारकान्वयिनीति तदर्थ इति वदन्ति । तच्चिन-यं क तशब्दार्थस्य करणकर्मणास्तहितार्थभावनायामन्त्रये कटमिति हितीयान्तार्थस्यानन्ययापत्ते: एकाविरुद्धायां कर्मान्तरान्ययस्यानाकाशितत्वात् । कि च भावनायामेव कारकान्वय इति न सम्भवति ओदनस्य पाकः इत्यादौ षष्ठार्थकर्मणोऽनन्वयप्रसङ्गात्। भावक तां भावनाबोधकत्वविरहात् । तथात्वाभ्युगमे तु कर्मकर्तृभावनाभ्यां कर्मकौराक्षेपऽन भिहिताधिकारौययोः कर्मकर्तषष्योरनुपपत्तिप्रसङ्गात् । न चौदनस्य पाकः चैत्राय पाक इत्यादी शेषषष्ठीव कृद्योगषष्ठौ कर्मक कृत्सु चोपयत इति वाच्यम् । “उमय प्राप्तौ कर्मणी"ति सूत्रस्य निर्विषयकस्वायत्तेः न च करणादिकृत् तहिषय इति वाच्यम् । करणादिकतोऽपि भावनाबोधकत्वस्य विरहात् कर्ट कमणोरन्वयाप्रसक्त्या निर्विषयत्वतादवस्थात् करणादिभावनाया अतिरिक्ताया अप्यभ्युपगमे तत्वापि कर्तकमंगोरन्वयासंभवात् निर्विषकत्वतादवस्थ्यात् यदि च गुणानां चेतिन्यायेन भावनायां कारकत्वेनान्विते धात्वथें न कारकान्वय इत्येवाभ्युपेयते न तु घनाद्यन्तेन प्रधानवदुपस्थापिते तस्मिन्निति तदा भवतु भावकूदतार्थ षष्यर्थकारकान्वयः तावता न न: कापि क्षतिरति । ननु कृतपूर्वोकटमित्यादौ कृतशब्दार्थस्य करणाकर्मणस्तहितार्थभावनायामनन्वये सामार्थ्याट्ट वृत्त्यनु
Aho ! Shrutgyanam