Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 439
________________ विभत्यर्थनिर्णये। ४१५ नदीशितेत्यादिक: षष्ठीसमासो न स्यात् कर्मषधाः - णि न लोकत्यनेन निषेधात् दर्शिताष्टसल्या शेषषष्ठीसमासनिषेधस्थ ज्ञापनादिति तस्माकरणे कर्मणि अधिकरणे तत्वेन विवक्षितेऽष्टसूया षष्ठी विधीयते न चैवं कारकविभक्तो पकं विना स्वार्थकविभक्त्यन्तरबाधकत्वनियमात् दर्शितोदाहरणेषु टतौयाद्वितीयासप्तमौना बाधप्रसङ्ग इति वाच्यम् । ईदृनियमे मानाभावात् पुध्येभ्यः पुष्यं वा स्टहरर्थभेदेन चतुर्थोहितोययोरुपपत्तिरिति वाच्य प्रकृतेऽप्यर्थभेदसंभवात् । अतिशयितस्य हि विधाविदर्थस्य करणेऽतिशयितस्याध्यानस्य दयंत्यर्थविनयस्यैश्वर्यस्य प्रतियत्नादेश्च तत्तत्सूत्रप्रदर्शितधात्वर्थस्य कर्मणि षष्ठीविधानात् । अनतिशयितस्य तु करणे कर्मणि सामान्यतस्ततीयाहितीययो विधानात्कृत्वोऽर्थप्रयोगेऽधिकरणे कालिकसंबन्धावच्छिन्नाधेयत्वस्य विवक्षायां षष्ठी विधानादाधेयत्वमात्रविवक्षायां सामान्यतः सप्तमौविधानाद्दर्शिततत्तद्धातुप्रयोगे टतीयाहितीयासप्तमीनामपि नानुपपत्तिः । न चैवं दर्शितयोर्वार्तिकहरिकारिकयोर्वि रोधात् नैषा रोतियुतेति वाच्यं सूत्रविरोधापेक्षया तयोविरोधस्याकिंचित्करत्वात् यदि च तयोरपि विरोधो न युक्तः तदा तयोः कारकषष्ठयाः समासनिषेधपरत्वमम्युपेयम् अत एव हरिकारिकायां कारकैव्यपदिष्ट इत्यादिसार्थकं हरिस्मरणमित्यादिकः शेषषष्ठयाः समासः अत एव जनेशितेत्यादिप्रयोगोपपत्तिः न चैवं स्वरविपर्ययापत्तिरिति वाच्यम् । दत्तोत्तरत्वात् कारकस्य कारकत्वशेषत्वोभयविवक्षायां Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498