________________
विभत्यर्थनिर्णये।
४१५ नदीशितेत्यादिक: षष्ठीसमासो न स्यात् कर्मषधाः - णि न लोकत्यनेन निषेधात् दर्शिताष्टसल्या शेषषष्ठीसमासनिषेधस्थ ज्ञापनादिति तस्माकरणे कर्मणि अधिकरणे तत्वेन विवक्षितेऽष्टसूया षष्ठी विधीयते न चैवं कारकविभक्तो पकं विना स्वार्थकविभक्त्यन्तरबाधकत्वनियमात् दर्शितोदाहरणेषु टतौयाद्वितीयासप्तमौना बाधप्रसङ्ग इति वाच्यम् । ईदृनियमे मानाभावात् पुध्येभ्यः पुष्यं वा स्टहरर्थभेदेन चतुर्थोहितोययोरुपपत्तिरिति वाच्य प्रकृतेऽप्यर्थभेदसंभवात् । अतिशयितस्य हि विधाविदर्थस्य करणेऽतिशयितस्याध्यानस्य दयंत्यर्थविनयस्यैश्वर्यस्य प्रतियत्नादेश्च तत्तत्सूत्रप्रदर्शितधात्वर्थस्य कर्मणि षष्ठीविधानात् । अनतिशयितस्य तु करणे कर्मणि सामान्यतस्ततीयाहितीययो विधानात्कृत्वोऽर्थप्रयोगेऽधिकरणे कालिकसंबन्धावच्छिन्नाधेयत्वस्य विवक्षायां षष्ठी विधानादाधेयत्वमात्रविवक्षायां सामान्यतः सप्तमौविधानाद्दर्शिततत्तद्धातुप्रयोगे टतीयाहितीयासप्तमीनामपि नानुपपत्तिः । न चैवं दर्शितयोर्वार्तिकहरिकारिकयोर्वि रोधात् नैषा रोतियुतेति वाच्यं सूत्रविरोधापेक्षया तयोविरोधस्याकिंचित्करत्वात् यदि च तयोरपि विरोधो न युक्तः तदा तयोः कारकषष्ठयाः समासनिषेधपरत्वमम्युपेयम् अत एव हरिकारिकायां कारकैव्यपदिष्ट इत्यादिसार्थकं हरिस्मरणमित्यादिकः शेषषष्ठयाः समासः अत एव जनेशितेत्यादिप्रयोगोपपत्तिः न चैवं स्वरविपर्ययापत्तिरिति वाच्यम् । दत्तोत्तरत्वात् कारकस्य कारकत्वशेषत्वोभयविवक्षायां
Aho! Shrutgyanam