________________
४१६
षष्ठीविभक्तिविचारः । षष्ठीसमासयोः स्वरवैचिल्यस्यादृष्टचरत्वादित्यलं विस्तरेण । दिवः कर्मणि षष्ठौं ज्ञापयति । “दिवस्तदर्थस्थ" इति सूत्रम् । व्यवहृपगिसमानार्थकस्य दोव्यतेः कर्मणि षष्ठी विभक्तिर्भवतीत्यर्थकम् । शतस्य दोव्यतीत्यादौ षड्याः कर्मत्वमर्थस्तथा च शतकमताकातक
त्वं पूर्ववत् वाक्यार्थः । यदि च क्रय विक्रयावपि दिवोऽर्थाविति तदा शतकर्मताकक्रयादिकट त्वं वाक्यार्थः । यद्यपि पूर्वसूचे दिवः कथने पृथक्सनप्रणयनं न भवतौति लोघवं संभवति तथाप्यग्रिमसनुवृत्त्यर्थ पृथक्सूत्रारम्भ इति । सोपसर्गस्य दिवः कर्मणि वैकल्पिकों षष्ठों ज्ञापयति । "विभाषोपसर्गे” इति सुत्रम् । उपसमें सति दिवस्तदर्थस्य कर्मणि विभाषा षष्ठी विभक्तिभंवतीत्यर्थकं शतस्य शतं वा प्रतिदीव्यतीत्यादौ षष्ठीहितोययोः कर्मत्वमर्थः । वाक्यार्थस्तु दर्शित एवेति उपसर्गे विभाषोपदेशात् निरुपसर्गस्य दिवोऽर्थस्य दातादेरतिशयितस्यापि कर्मणि न द्वितीया किन्तु षष्ठय वेति प्रतीयते द्यूतादिभिन्नार्थकस्य दिवः सोपसगस्यापि कर्मणि वितीयैव न तु षष्ठौ यथा शलाका प्रतिदोव्यतोत्यादौ । निरुपसर्गस्य दिवः कर्मणि क्व चित्षप्ठ्यपवादं जापयति । हितीया ब्राह्मणे इति मर्व ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया विभक्तिर्भवती त्यर्थकं ब्राह्मणः संहितेतरवेदभागो विप्रश्च आद्य गामस्य तदहः सभायां दीव्ये युरिति अत्न निरुपसर्गस्य दिवस्तदर्थस्य कर्मणि द्वितीयाप्रयोगो व्राह्मणभागान्तर्भत एव अथ ब्राह्मणभागस्य सम्यगुच्चारणे न देवने गोः क
Aho! Shrutgyanam