Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
विभक्त्यर्थनिर्णये ।
४११ योगफलकव्यापाराश्रयत्वं वाक्यार्थः हिंसायामित्युपादानात् । धाना: पिनष्टौत्यत्व कर्मणि न षष्ठी चारमकसंयोगनाशफलिकाऽऽरम्भसंयोगफलिका च पार्थिबक्रिया विजातीया पिनष्टरथस्तवाां फलमादाय माष पिनष्टौतिप्रयोगः द्वितीयं फलमादाय धाना: पिनष्टीतिप्रयोगः । व्यवहृपणोः कर्मणि षष्ठौं ज्ञापयति । “व्यवहृपणोः समर्थयोः" इति सूत्रम् । व्यवहृपण वत्येतयोर्धात्वोः समर्थयोः समानार्थयोः कर्मणि षष्ठी भवतौत्यर्थक यूते क्रयविक्रयव्यवहारे चानयोर्धात्वोः तुल्यार्थता शतस्य व्यवहरते पणते वा इत्यादौ चूत क्रयो विक्रयश्च व्यवहरते पणतेश्वार्थ: त्यागलाभान्यतरफलकाक्षपातनादिव्यापारो द्यूतं त्यागे स्वत्वनाशप्रकारतानिरूपितविशेष्यत्वस्य तत्संबन्धावच्छिन्नाधेयत्वस्य वा कर्मत्वस्यान्वय: लाभः स्वस्वेच्छा तत्र स्वत्वप्रकारतानिरूपितविशेष्यत्वस्य तत्संबन्धावच्छिन्नाधेयत्वस्य वा कर्मत्वस्यान्वयस्तथा च शतकर्मताकत्यागस्य शतकर्मताकम्य लाभस्य वा फलकं यदक्षपातनादिक तदनुकूलकतिर्वाञ्यार्थ: क्रयो विक्रयश्च प्रागेव निकक्तस्तत्र कर्मत्वान्वयो ऽपि दर्शित एवेति शत कर्मताकक्रयकर्तत्वं शतकमताकविक्रयकट त्वं च वाक्यार्थः समर्थयोरित्युपादानात् । शलाकां व्यवहरतीत्यादी कर्मणि न षष्ठी व्यवहरतगणनाऽर्थकत्वात् । तथा च शलाकाकर्मताकपरिगणनकर्ट त्वं वाक्यार्थः । एवं ब्राह्मणं पणायतीत्यादावपि कर्मणि न षष्ठी पणते स्तुत्यर्थकत्वात् अत एवावायप्रत्ययः "स्तुत्यर्थ स्य प
Aho! Shrutgyanam

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498