________________
विभक्त्यर्थनिर्णये ।
४११ योगफलकव्यापाराश्रयत्वं वाक्यार्थः हिंसायामित्युपादानात् । धाना: पिनष्टौत्यत्व कर्मणि न षष्ठी चारमकसंयोगनाशफलिकाऽऽरम्भसंयोगफलिका च पार्थिबक्रिया विजातीया पिनष्टरथस्तवाां फलमादाय माष पिनष्टौतिप्रयोगः द्वितीयं फलमादाय धाना: पिनष्टीतिप्रयोगः । व्यवहृपणोः कर्मणि षष्ठौं ज्ञापयति । “व्यवहृपणोः समर्थयोः" इति सूत्रम् । व्यवहृपण वत्येतयोर्धात्वोः समर्थयोः समानार्थयोः कर्मणि षष्ठी भवतौत्यर्थक यूते क्रयविक्रयव्यवहारे चानयोर्धात्वोः तुल्यार्थता शतस्य व्यवहरते पणते वा इत्यादौ चूत क्रयो विक्रयश्च व्यवहरते पणतेश्वार्थ: त्यागलाभान्यतरफलकाक्षपातनादिव्यापारो द्यूतं त्यागे स्वत्वनाशप्रकारतानिरूपितविशेष्यत्वस्य तत्संबन्धावच्छिन्नाधेयत्वस्य वा कर्मत्वस्यान्वय: लाभः स्वस्वेच्छा तत्र स्वत्वप्रकारतानिरूपितविशेष्यत्वस्य तत्संबन्धावच्छिन्नाधेयत्वस्य वा कर्मत्वस्यान्वयस्तथा च शतकर्मताकत्यागस्य शतकर्मताकम्य लाभस्य वा फलकं यदक्षपातनादिक तदनुकूलकतिर्वाञ्यार्थ: क्रयो विक्रयश्च प्रागेव निकक्तस्तत्र कर्मत्वान्वयो ऽपि दर्शित एवेति शत कर्मताकक्रयकर्तत्वं शतकमताकविक्रयकट त्वं च वाक्यार्थः समर्थयोरित्युपादानात् । शलाकां व्यवहरतीत्यादी कर्मणि न षष्ठी व्यवहरतगणनाऽर्थकत्वात् । तथा च शलाकाकर्मताकपरिगणनकर्ट त्वं वाक्यार्थः । एवं ब्राह्मणं पणायतीत्यादावपि कर्मणि न षष्ठी पणते स्तुत्यर्थकत्वात् अत एवावायप्रत्ययः "स्तुत्यर्थ स्य प
Aho! Shrutgyanam