________________
४१०
षष्ठीविभक्तिविचारः। । कर्मणि न षष्ठी "अज्वरिसंताप्योरिति वक्तव्यमिति वार्तिकात् चौरं सन्तापयति सन्ताप इत्यादौ कर्मणि न षष्ठी अत्न धातोःखानुकूल औष्ण्यानुभवार्थ: सन्तापशब्दस्योद्भूतस्पर्शवत्तेजःसंयोगोऽयं इति । एवं भोत रुजति बहुभोजनं कामुकस्य क्षयिष्यत्यनवरतरतमित्यादिको भावकतकरुजयप्रयोगोऽपोष्ट एवेति । नाथतेः कर्मणि षष्ठौं ज्ञापयति "आशिषि नाथ" इति सूत्रम् । आशीरर्थे वर्तमानस्य नाथतेः कर्मणि षष्ठी विभक्तिर्भवतीत्यर्थकम् । प्राशीराशंसा लिप्सति यावत् सर्पिषो नाथते इत्यादौ षष्ठया आधेयत्वस्वरूपं कर्मत्वमर्थः तच्च धात्वर्थेच्छाफले विषयत्व उद्धेश्वल्वे वाऽन्वेति तथा व सर्पित्तिविषयताकेच्छाश्रयत्वं वाक्यार्थः । आशिषोत्युपादानात् माणवकसुपनाथतीत्यादौ कर्मणि न षष्ठी अत्र नाथतरुपतापोऽर्थः नाथ नाथ याजापतापैश्वर्याशो:वित्यभिधानात् । हिंसार्थकानां कतिपयधातूनां कमंणि षष्ठौं ज्ञापयति । "नासिनिप्रहण नाटकाथपिषां हिंसायाम्” इति सूत्रम् । जासिनिग्रहणानाटकाथपिष इत्येतेषां धातूनां हिंसार्थकानां कमणि षष्ठी भवतीत्यर्थकं प्राणात्यन्तवियोगफल कव्यापारी हिंसा तदर्थका एते.धातवस्तथा हि उत्पूर्वकस्य प्रणिपूर्वकस्य निपूर्वकस्य प्रपूर्वकस्य च हन्तेरुत्यूर्वकस्य नाटे: काथतेः पिषश्च हिंसाऽर्थः । चौरस्योज्जासयति निप्रहन्ति प्रगिहन्ति निहन्ति प्रहन्ति उन्नाटयति उत्क्राथयति पिनष्टि वेत्यादी षष्ठया श्राधेयत्वस्वरूपं कर्मत्वमर्थस्तच्च हिंसाफले प्राकात्यन्त वियोगेऽन्वेति तथा च चौरत्तिमाणात्यन्तवि
Aho ! Shrutgyanam